SearchBrowseAboutContactDonate
Page Preview
Page 628
Loading...
Download File
Download File
Page Text
________________ Mail lle उत्तराध्ययन सूत्रम् ५८६ ||७|| |lol का चित्रसम्भूतीय|| || नाम ||sl त्रयोदशमध्ययनम Isil 16ll lel lisil 16ll llsil liell सम्प्रति संस्कारेऽस्याः, कृते महान् भाव्युपद्रवो भवताम् । नृपतेश्चेत्युदितास्ते, मया यथागतमगुर्भीताः ।। २२६ ।। आरक्षकं चावोचं, साहाय्यं चेत्करोषि तदमुष्याः । कुणपेन लक्षणवता, मन्त्रमहं साधयाम्येकम् ।। २२७ ।। तत्प्रतिपन्नेन समं, तेन समादाय सायमहमम्बाम् । गत्वा दूरं पितृवन-गुरुमण्डलमालिखं दम्भात् ।। २२८ ।। शून्यं विधिं च किञ्चि-द्विधाय दातुं बलिं पुरसुरीणाम् । प्रेष्यारक्षं गुटिका-मार्पयमपरामहं मातुः ।। २२९ ।। अथ तत्क्षणमुत्तस्था-वपगतनिद्रेव लब्धसज्ञा सा । आवेद्य स्वं तामथ, निवार्य रुदतीं ततोचलयम् ।। २३०।। मुक्त्वा कच्छग्रामे, तातसुहद्देवशर्मवेश्मनि ताम् । त्वामन्वेष्टुं भ्राम्य-विहागमं भाग्ययोगेन ।। २३१।। नाथ ! त्वयानुभूतं, सुखदुःखं यत्ततःपरं वद तत् । तेनेत्युक्तोवादी-त्स्वं वृत्तं ब्रह्मदत्तोपि ।। २३२।। अथ कोप्यागत्योचे, ताविति भो ! दीर्घनृपभटा ग्रामे । युष्मत्समरूपाङ्कित-पटयुगदर्शनपरा ब्रुवते ।। २३३।। ईदृशरूपी पुरुषो, दृष्टी वापीति तनिशम्याहम् । कथयामि वामथ युवां, यथोचितं तनुतमात्महितम् ।। २३४।। प्रोच्येति गते तस्मि-नश्यन्तौ तावरण्यमध्येन । क्रमयोगात्कौशाम्बी-पुर्या उपवनमुपागाताम् ।। २३५ ।। तत्र पणीकृतलक्षं, चरणायुधरणमपश्यतां धनिनोः । बुद्धिलसागरदत्ता-भिधयोः शस्त्रायिताज्रिनखम् ।। २३६ ।। तत्र च बुद्धिलचरणा-युधेन जात्येपि कुक्कुटेऽन्यस्मिन् । भग्ने वरधनुरसम-असाऽसहः सागरमदोऽवक् ।। २३७।। जात्योपि कुक्कुटोसौ, भग्नस्तव सागरामुनापि कथम् ? । तद्यदि वदसि तदाहं, विलोकयाम्येनमादाय ।। २३८।। llell lil sil Ifoll llall Irall Isll lel Mel Isl Illl ५८६ ||Gll foll lel min Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy