SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् परिषहनाम is द्वितीय मध्ययनम् भ्रमन्नयं गृहान्तों, मावधीदिति चिन्तिभिः । सुतैरेव हत: सोऽहिः, स्वसूनोस्तनयोऽभवत् ।। ४४।। प्राग्वजातिस्मृति प्राप्तो, मूकत्वं स्वीचकार सः । स्नुषामम्बां सुतं तातं, कथं ? वच्मीति चिन्तयन् ।। ४५।। उपायैः प्रचुरैर्माता-पितृभ्यां विहितैरपि । मायामूकस्य तस्याऽगा-न मूकत्वं कदाचन ।। ४६।। अशोकदत्त इत्यासी-त्तस्याह्वा तातनिर्मिता । लोकास्तु तमजल्पन्त-मजल्पन्मूकनामकम् ।। ४७।। ज्ञात्वा ज्ञानेन मूकस्य, प्रतिबोधमथाऽन्यदा । चतुर्ज्ञानधरास्तत्र, स्थविराः समवासरन् ।। ४८।। तैश्च मूकगृहे श्रेष्ठी, श्रमणौ प्रहितावुभौ । तच्छिक्षितामिमां गाथां, पुरो मूकस्य पेठतुः ।। ४९।। "तावस ! किमिमिणा ? मूअ-व्वएण पडिवन जाणितुं धम्मं । मरिऊण सूअरोरग, जाओ पुत्तस्स पुत्तोत्ति ।। ५०।।" श्रुत्वेति विस्मितो मूक-स्तौ प्रणम्येति पृष्टवान् । एतावां कथं वित्थ-स्ततस्तावित्यवोचताम् ।।५१।। इहोद्याने स्थिता अस्मद्, गुरवो हि विदन्त्यदः । ताभ्यां सह ततो मूको, गत्वोद्यानेऽनमद्गुरून् ।।५२।। श्रुत्वा तद्देशनां पाप-पंङ्कप्लावनवाहिनीम् । स तापसश्रेष्ठिजीवः, श्राद्धधर्ममुपाददे ।। ५३।। इतश्च जातिमदकृ-त्पुरोहितसुतोऽमरः । महाविदेहे सर्वज्ञ-मित्यपृच्छत्कृताञ्जलिः ।। ५४।। अहं किमस्मि ? सुप्राप-बोधिस्तदितरोऽथ वा । जिनो जगाद देव ! त्व-मसि दुर्लभबोधिकः ।। ५५।। सुरोऽपृच्छत्पुनः सार्वं, क्वोत्पत्स्येऽहमितश्च्युतः । जिनो जगौ त्वं कौशाम्ब्यां, मूकभ्राता भविष्यसि ।। ५६।। ||6| || 16ll Nell ||७|| Isll Isil Isil Ioll Well ||el Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy