________________
ran
उत्तराध्ययन
सूत्रम्
Hell
sil sil
Isil
परिषहनाम द्वितीयमध्ययनम्
||Gll
Ioil
Ioll
Jell
llel
यत्त्वं स्वपुत्रभाण्डाना-मपि साधुविडम्बनाम् । शिक्षां दातुं न शक्नोषि, तत्सौराज्यं धिगस्तु ! ते ।।३२।। राज्ञा न्यायवता लोकं, सामान्यमपि पीडयन् । निग्राह्यः खलु पुत्रोऽपि, किम्पुनः साधुबाधकः ! ।।३३।। अथाऽभ्यधानृपो भ्रात-मन्तुमेनं क्षमस्व मे । अनुकम्पस्व चेदानी, तौ बालो दुर्दशां गतौ ।।३४।। मुनिः प्रोवाच यद्येता-वाददाते व्रतं हितम् । तदा तौ सज्जयामि द्राक्, कुमारौ नान्यथा पुनः ।। ३५।। पुरोहितेन राज्ञा च, प्रतिपन्नेन तद्वचः । पृष्टौ कुमारौ तौ दीक्षा-ऽऽदानं स्वीचक्रतुस्तदा ।। ३६ ।। ततः स युवराजर्षिः, प्राक् कृत्वा लुञ्चनं तयोः । पश्चात्तौ सजयामास, दीक्षयामास च द्रुतम् ।। ३७।। तत्र पृथ्वीपतेः पुत्रो, निश्शङ्कोऽपालयद्वतम् । मुहुर्जातिमदं चक्रे, पुरोहितसुतः पुनः ।। ३८।। प्रद्वेषादिति दध्यो च, स दीक्षां पालयन्नपि । अहो ! अनेन मुनिना, दीक्षितोऽस्मि बलादहम् ।।३९।। ततो दुर्लभबोधित्वं, पुरोधः सूनुरार्जयत् । क्रमाद् द्वावपि तौ कालं, कृत्वा देवौ बभूवतुः ।। ४०।। इतश्च पुर्यां कौशाम्ब्यां, श्रेष्ठ्यभूत्तापसाभिधः । स मृत्वा स्वगृहे जज्ञे, लोभावेशेन शूकरः ।। ४१।। स स्वसौधादिकं दृष्ट्वा, जातजातिस्मृति: किरिः । निजघ्ने तत्सुतैरेव, तस्य श्राद्धदिनेऽन्यदा ।। ४२।।
ततो 'रसावशावेणी-कल्प: स्वगृह एव सः । भुजगोऽजनि जाति च, सस्मार प्राग्वदात्मनः ।। ४३।। १. रसा पृथ्वी एव वशा स्त्री तस्या वेणीकल्पः ।।
llell
sil
Mall || 151 ||६||
lil lil
llell llell llll Jell
lell Jell Jell
161
all || ||Gll ||
lel
८४
116ll
Isl
161
||sl
le. in Education International
llell llel
www.jainelibrary.org
For Personal & Private Use Only