SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ran उत्तराध्ययन सूत्रम् Hell sil sil Isil परिषहनाम द्वितीयमध्ययनम् ||Gll Ioil Ioll Jell llel यत्त्वं स्वपुत्रभाण्डाना-मपि साधुविडम्बनाम् । शिक्षां दातुं न शक्नोषि, तत्सौराज्यं धिगस्तु ! ते ।।३२।। राज्ञा न्यायवता लोकं, सामान्यमपि पीडयन् । निग्राह्यः खलु पुत्रोऽपि, किम्पुनः साधुबाधकः ! ।।३३।। अथाऽभ्यधानृपो भ्रात-मन्तुमेनं क्षमस्व मे । अनुकम्पस्व चेदानी, तौ बालो दुर्दशां गतौ ।।३४।। मुनिः प्रोवाच यद्येता-वाददाते व्रतं हितम् । तदा तौ सज्जयामि द्राक्, कुमारौ नान्यथा पुनः ।। ३५।। पुरोहितेन राज्ञा च, प्रतिपन्नेन तद्वचः । पृष्टौ कुमारौ तौ दीक्षा-ऽऽदानं स्वीचक्रतुस्तदा ।। ३६ ।। ततः स युवराजर्षिः, प्राक् कृत्वा लुञ्चनं तयोः । पश्चात्तौ सजयामास, दीक्षयामास च द्रुतम् ।। ३७।। तत्र पृथ्वीपतेः पुत्रो, निश्शङ्कोऽपालयद्वतम् । मुहुर्जातिमदं चक्रे, पुरोहितसुतः पुनः ।। ३८।। प्रद्वेषादिति दध्यो च, स दीक्षां पालयन्नपि । अहो ! अनेन मुनिना, दीक्षितोऽस्मि बलादहम् ।।३९।। ततो दुर्लभबोधित्वं, पुरोधः सूनुरार्जयत् । क्रमाद् द्वावपि तौ कालं, कृत्वा देवौ बभूवतुः ।। ४०।। इतश्च पुर्यां कौशाम्ब्यां, श्रेष्ठ्यभूत्तापसाभिधः । स मृत्वा स्वगृहे जज्ञे, लोभावेशेन शूकरः ।। ४१।। स स्वसौधादिकं दृष्ट्वा, जातजातिस्मृति: किरिः । निजघ्ने तत्सुतैरेव, तस्य श्राद्धदिनेऽन्यदा ।। ४२।। ततो 'रसावशावेणी-कल्प: स्वगृह एव सः । भुजगोऽजनि जाति च, सस्मार प्राग्वदात्मनः ।। ४३।। १. रसा पृथ्वी एव वशा स्त्री तस्या वेणीकल्पः ।। llell sil Mall || 151 ||६|| lil lil llell llell llll Jell lell Jell Jell 161 all || ||Gll || lel ८४ 116ll Isl 161 ||sl le. in Education International llell llel www.jainelibrary.org For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy