SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ८३ || fol 6 परिषहनाम द्वितीयमध्ययनम् Ill || IIsl ||Gll le all Ilol ||७|| ||oll ||Gl fell Isll ततो वाचंयमः प्रोचे, सम्यग् वादित्रवादनम् । रे ! कोलिको ! न जानीथो, युवा जडशिरोमणी ।।१९।। तदाकातिरुष्टौ तौ, मुनिं हन्तुमधावताम् । नियुद्धवेदी साधुस्तु, तावायान्तौ गृहीतवान् ।।२०।। कुट्टयित्वा तदङ्गानि, सन्धिभ्यश्चोदतारयत् । मुनिना हन्यमानौ तु, तौ चक्रन्दतुरुञ्चकैः ।। २१।। श्रुत्वाऽऽक्रन्दांस्तदा दध्यौ, बहिःस्थस्तत्परिच्छदः । हन्यमानः कुमाराभ्यां, नूनमाक्रन्दति व्रती ।।२२।। ऋषिद्विषोस्तयोरेवं, शिक्षा दत्वा गते मुनौ । साशङ्कस्तत्परिकर-स्तयोः पार्श्वमगात्ततः ।।२३।। निश्चेष्टौ काष्टवद्वक्तु-मप्यशक्तो गतौ भुवम् । दृशाऽतिदीनया प्रेक्षमाणौ सर्वं परिच्छदम् ।। २४ ।। तौ समीक्ष्य तथावस्थौ, सम्भ्रान्तस्तत्परिच्छदः । न्यवेदयदुदन्तं तं, द्रुतं नृपपुरोधसोः ।। २५ ।। (युग्मम्) तदाकातिसम्भ्रान्ती, सद्यो राजपुरोहितो । पुत्रयोर्दुरवस्थां तां, तत्रायातावपश्यताम् ।।२६।। परीवारगिरा ज्ञात्वा, मुनिमूलां दशां च ताम् । जग्मतुर्यतिपार्श्वे तौ, क्षिप्रं मापपुरोधसौ ।। २७।। इत्यूचतुश्च नत्वा श्री-आर्यराधपदाम्बुजान् । पूज्याः ! प्रसीदतेदानी, पुत्रौ जीवयताऽऽवयोः ।। २८ ।। आर्यराधा जगुर्भूप !, वेम्यहं नात्र किञ्चन । प्राघूर्णकममुं किन्तु, प्रसादय महामुनिम् ।।२९।। भूपोऽप्युत्थाय तत्पावं, गत्वा नत्वा च तं मुनिम् । उपाविशत्पुरस्तस्य, प्रत्यभिज्ञातवांश्च तम् ।।३०।। एवञ्चोवाच हे भ्रातः !, स्वभ्रातृव्यं पटूकुरु । ततो मुनिर्जगादेत्थं, तस्य कल्याणकाम्यया ।।३१।। IIsl foll llell llll Del fell 161 Meall llll Wel ||Gl Isll liell all ||७. ||oll Mol foll 61 Jain Education International || IIGIT |lol www.jainelibrary.org For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy