________________
उत्तराध्ययन
llol ||७||
सूत्रम्
२९४
|| ||७||
lroll
Ilal
Illl
“अथ प्रमादाप्रमादनाम चतुर्थाध्ययनम्"
||६प्रमादाप्रमादनाम
चतुर्थ। अर्हन् ।। उक्तं तृतीयमध्ययनमथ चतुर्थमारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने चतुरङ्गी दुर्लभेत्युक्तमिह तु तत् ॥ मध्ययनम् डा प्राप्तावपि महते दोषाय प्रमादो, महते गुणाय चाप्रमाद इति प्रमादाप्रमादौ हेयोपादेयतया वक्तुं प्रमादाप्रमादाभिधं चतुर्थाध्ययनमाह, तस्य ।
चेदमादिसूत्रम् - IGll
असंखयं जीविअ मा पमायए, जरोवणीअस्स हु नत्थि ताणं ।
एअं विआणाहि जणे पमत्ते, कं नु विहिंसा अजया गर्हिति ।।१।। व्याख्या - असंस्कृतं असंस्करणीयं, जीवितं प्राणधारणं, यत्नशतैरपि सतो वर्धयितुं त्रुटितस्य वा तस्य कर्णपाशवत्सन्धातुमशक्यत्वात्, यदुक्तं | i - "वासाई दोण्णि तिण्णि व, वाहिजइ जइ घरं पि सीडेइ । सा का वि नत्थि नीई, सीडिजइ जीविअंजीए ! ।।१।।" तथा- "मङ्गलै: कौतुकैोगै
l विद्यामन्त्रैस्तथौषधैः । न शक्ता मरणात्त्रातुं, सेन्द्रा देवगणा अपि ! ।।१।।" ततः किं कार्यमित्याह-मा प्रमादी:, अयं भावः – यद्यायुः ॥९ ॥ कथञ्चित्संस्कर्तुं शक्यं स्यात्तदा चतुरङ्गीप्राप्तावपि न प्रमादो दोषाय, यदा तु नैवं तदा चतुरङ्गी प्रमादिनां भूयो दुर्लभेति मा प्रमादं कृथाः । ननु ? वार्धक Meal एव धर्म करिष्यामीति कोऽपि वक्ति इत्याशक्याह-जरामुपनीतः प्रापितो गम्यमानत्वात्स्वकर्मभिर्जरोपनीतस्तस्य 'हु' इति निश्चये नास्ति त्राणं शरणं, ॥ Me येन जराऽपनीयते न तच्छरणमस्ति, यदुक्तं - "रसायणं निसेवंति, मज्जं मंसं रसं तहा । भुंजंति सरसाहारं, जरा तहवि न नस्सए ।।१।।" is
roll || ||oll |lal
||sil
Ill lish
Dell
roll
Ilell
Mel
Isl
Jell
IPoll
lirail in Education international
llell
For Personal & Private Use Only
www.jainelibrary.org