SearchBrowseAboutContactDonate
Page Preview
Page 994
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ९५२ LOLDLI तं यं सव्वसो छित्ता, उद्धरित्तु समूलिअं । विहरामि जहानायं, मुक्कोमि विसभक्खणं ।। ४६ ।। ॥ केशिगीतमीयनाम व्याख्या - तां लतां 'सव्वसोत्ति' सर्वां छित्वा, उद्धृत्योन्मूल्य समूलिकां रागद्वेषादिमूलयुतां, मुक्तोऽस्मि 'विसभक्खणंति' विषभक्षणात् ॥ विषफलाहारोपमात् क्लिष्टकर्मणः ।। ॥७॥ त्रयोविंश||७|| मध्ययनम् या य इइ का वुत्ता, केसी गोअममब्बवी । केसीमेवं बुवंतं तु, गोअमो इणमब्बवी ।। ४७ ।। व्याख्या - प्राग्वत् भवतहा लया वृत्ता, भीमा भीमफलोदया । तमुद्धित्तु जहानायं, विहरामि महामुनी ! ।। ४८ ।। व्याख्या - भवे तृष्णा-लोभो भवतृष्णा, 'भीमा' भयदा स्वरूपतः, भीमो दुःखहेतुत्वेन फलानां अर्थात् क्लिष्टकर्मणामुदयो-विपाको यस्याः सा तथेति सूत्रपञ्चकार्थ: ।। ४४-४८ ।। साहु गोअम ! पण्णा ते, छिन्नो मे संसओ इमो । अण्णोवि संसओ मज्झं, तं मे कहसु गोअमा ! ।। ४९ ।। व्याख्या - प्राग्वत् संपज्ञ्जलिआ घोरा, अग्गी चिट्ठइ गोअमा ! । जे डहंति सरीरत्था, कहं विज्झाविआ तुमे ? ।। ५० ।। व्याख्या - समन्तात्प्रकर्षेण ज्वलिताः सम्प्रज्वलिताः, अत एव घोराः 'अग्गित्ति' अग्नयः 'चिट्ठइत्ति' तिष्ठन्ति ये दहन्तीव दहन्ति परितापकारित्वाच्छरीरस्था न बहिर्वर्त्तिनः कथं ते विध्यापितास्त्वया ? ।। गौतमः प्राह - Jain Education International For Personal & Private Use Only CTET ९५२ www.jninelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy