________________
उत्तराध्ययन
सूत्रम्
९५२
LOLDLI
तं यं सव्वसो छित्ता, उद्धरित्तु समूलिअं । विहरामि जहानायं, मुक्कोमि विसभक्खणं ।। ४६ ।।
॥ केशिगीतमीयनाम
व्याख्या - तां लतां 'सव्वसोत्ति' सर्वां छित्वा, उद्धृत्योन्मूल्य समूलिकां रागद्वेषादिमूलयुतां, मुक्तोऽस्मि 'विसभक्खणंति' विषभक्षणात् ॥ विषफलाहारोपमात् क्लिष्टकर्मणः ।।
॥७॥ त्रयोविंश||७|| मध्ययनम्
या य इइ का वुत्ता, केसी गोअममब्बवी । केसीमेवं बुवंतं तु, गोअमो इणमब्बवी ।। ४७ ।।
व्याख्या - प्राग्वत्
भवतहा लया वृत्ता, भीमा भीमफलोदया । तमुद्धित्तु जहानायं, विहरामि महामुनी ! ।। ४८ ।।
व्याख्या - भवे तृष्णा-लोभो भवतृष्णा, 'भीमा' भयदा स्वरूपतः, भीमो दुःखहेतुत्वेन फलानां अर्थात् क्लिष्टकर्मणामुदयो-विपाको यस्याः सा तथेति सूत्रपञ्चकार्थ: ।। ४४-४८ ।।
साहु गोअम ! पण्णा ते, छिन्नो मे संसओ इमो । अण्णोवि संसओ मज्झं, तं मे कहसु गोअमा ! ।। ४९ ।।
व्याख्या - प्राग्वत्
संपज्ञ्जलिआ घोरा, अग्गी चिट्ठइ गोअमा ! । जे डहंति सरीरत्था, कहं विज्झाविआ तुमे ? ।। ५० ।।
व्याख्या - समन्तात्प्रकर्षेण ज्वलिताः सम्प्रज्वलिताः, अत एव घोराः 'अग्गित्ति' अग्नयः 'चिट्ठइत्ति' तिष्ठन्ति ये दहन्तीव दहन्ति परितापकारित्वाच्छरीरस्था न बहिर्वर्त्तिनः कथं ते विध्यापितास्त्वया ? ।। गौतमः प्राह -
Jain Education International
For Personal & Private Use Only
CTET
९५२
www.jninelibrary.org