________________
उत्तराध्ययन
सूत्रम् ९५३
|| lis
INST
lifell
Nel
lish lish
Isl
Ish
महामेहप्पसूआओ, गिज्झ वारि जलोत्तमं । सिंचामि सययं ते उ, सित्ता नो अ दहंति मे ।।५१।।
केशिगौत
मीयनाम व्याख्या - महामेघप्रसूतात् श्रोतस इति गम्यते, 'गिज्झत्ति' गृहीत्वा वारि जलं जलोत्तमं शेषजलप्रधान, सिञ्चामि विध्यापयामि सततं
त्रयोविंश'ते उत्ति' तानग्नीन्, सिक्तास्तु ते 'नो अत्ति' नैव दहन्ति माम् ।।
मध्ययनम् |lol
अग्गी अ इइ के वुत्ते, केसी गोअममब्बवी । तओ केसी बुवंतं तु, गोअमो इणमब्बवी ।।५२।। व्याख्या - अग्निप्रश्नश्चायं महामेघादिप्रश्नोपलक्षणम् ।। कसाया अग्गिणो वुत्ता, सुअसीलतओ जलं । सुअधाराभिहया संता, भिन्ना हु न डहति मे ।।५३।।
व्याख्या - कषाया अग्नयः-परितापकतया शोषकतया चोक्ता जिनः । श्रुतं च-उपचारात् कषायोपशमहेतवः श्रुतान्तर्गता उपदेशाः, Mell ISM शीलं च-महाव्रतरूपं, तपश्च-प्रतीतं, श्रुतशीलतपः इति समाहारः जलं वारि अस्य चोपलक्षणत्वान्महामेघो जगदानन्दकतया तीर्थकरः, ॐा
॥ श्रोतस्तु तत उत्पन्नः आगमः उक्तमेवार्थमुपसंहरनाह-'सुअत्ति' श्रुतस्य उपलक्षणत्वात् शीलतपसोश्च धारा इव धाराis तत्परिभावनादिरूपास्ता-भिरभिहताः श्रुतधाराभिहताः सन्तः प्रक्रमादुक्तरूपा अग्नयो भिन्नाः विदारिता धाराभिघातेन लवमात्रीकृताः, हुः | पूर्ता, न दहन्ति मामिति सूत्रपञ्चकार्थः ।। ४९-५३।।
९५३
Mslil
Ill ||Gl
leel
Isil
IIsll
Isl
Isl
PELL
For Personal Prese Only