SearchBrowseAboutContactDonate
Page Preview
Page 995
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ९५३ || lis INST lifell Nel lish lish Isl Ish महामेहप्पसूआओ, गिज्झ वारि जलोत्तमं । सिंचामि सययं ते उ, सित्ता नो अ दहंति मे ।।५१।। केशिगौत मीयनाम व्याख्या - महामेघप्रसूतात् श्रोतस इति गम्यते, 'गिज्झत्ति' गृहीत्वा वारि जलं जलोत्तमं शेषजलप्रधान, सिञ्चामि विध्यापयामि सततं त्रयोविंश'ते उत्ति' तानग्नीन्, सिक्तास्तु ते 'नो अत्ति' नैव दहन्ति माम् ।। मध्ययनम् |lol अग्गी अ इइ के वुत्ते, केसी गोअममब्बवी । तओ केसी बुवंतं तु, गोअमो इणमब्बवी ।।५२।। व्याख्या - अग्निप्रश्नश्चायं महामेघादिप्रश्नोपलक्षणम् ।। कसाया अग्गिणो वुत्ता, सुअसीलतओ जलं । सुअधाराभिहया संता, भिन्ना हु न डहति मे ।।५३।। व्याख्या - कषाया अग्नयः-परितापकतया शोषकतया चोक्ता जिनः । श्रुतं च-उपचारात् कषायोपशमहेतवः श्रुतान्तर्गता उपदेशाः, Mell ISM शीलं च-महाव्रतरूपं, तपश्च-प्रतीतं, श्रुतशीलतपः इति समाहारः जलं वारि अस्य चोपलक्षणत्वान्महामेघो जगदानन्दकतया तीर्थकरः, ॐा ॥ श्रोतस्तु तत उत्पन्नः आगमः उक्तमेवार्थमुपसंहरनाह-'सुअत्ति' श्रुतस्य उपलक्षणत्वात् शीलतपसोश्च धारा इव धाराis तत्परिभावनादिरूपास्ता-भिरभिहताः श्रुतधाराभिहताः सन्तः प्रक्रमादुक्तरूपा अग्नयो भिन्नाः विदारिता धाराभिघातेन लवमात्रीकृताः, हुः | पूर्ता, न दहन्ति मामिति सूत्रपञ्चकार्थः ।। ४९-५३।। ९५३ Mslil Ill ||Gl leel Isil IIsll Isl Isl PELL For Personal Prese Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy