SearchBrowseAboutContactDonate
Page Preview
Page 996
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ९५४ el 16ll lll Isl IIsl 16 lisil || साहु गोअम ! पण्णा ते, छिन्नो मे संसओ इमो । अन्नोवि संसओ मझं, तं मे कहसु गोअमा ! ।।५४।। || केशिगौत || व्याख्या - प्राग्वत् मीयनाम Mell अयं साहसिओ भीमो, दुट्ठस्सो परिधावइ । जंसि गोअममारूढो, कहं तेण न हीरसि ? ।।५५।। त्रयोविंशllean मध्ययनम् व्याख्या - अयं प्रत्यक्षः, सहसा-अविमृश्य प्रवर्त्तत इति साहसिको भीमो दुष्टाश्वः परिधावति, 'जंसित्ति' यस्मिन् हे गौतम ! त्वं आरूढः, l कथं तेन न हियसे नोन्मार्ग नीयसे ? ।। गौतमः प्राह - पहावंतं निगिण्हामि, सुअरस्सीसमाहितं । न मे गच्छइ उम्मग्गं, मग्गं च पडिवज्जइ ।। ५६।।। व्याख्या - प्रधावन्तं उन्मार्गाभिमुखं गच्छन्तं निगृह्णामि श्रुतरश्मिसमाहितं आगमरज्जुनिबद्धं ततो न मे दुष्टाश्वो गच्छत्युन्मार्ग, मार्ग च ॥ प्रतिपद्यते ।। आसे य इइ के वुत्ते ? केसी गोअममब्बवी । केसीमेवं बुवंतं तु, गोअमो इणमब्बवी ।।५७।। || Isl व्याख्या - प्राग्वत् गणो साहसिओ भीमो, दुट्ठस्सो परिधावइ । तं सम्मं निगिण्हामि, धम्मसिक्खाइ कंथगं ।।५८।। व्याख्या - धम्मेत्यादि-धर्मशिक्षायै धर्माभ्यासनिमित्तं कन्थकमिव जात्याश्वमिव निगृह्णामि, दुष्टाश्वोऽपि निग्रहणयोग्य: कन्थककल्प एवेति ॥ He भाव इति सूत्रपञ्चकार्थः ।।५४-५८।। 116 INST all leel llell ९५४ in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy