SearchBrowseAboutContactDonate
Page Preview
Page 997
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् २५५ डा केशिगौतसाहु गोअम ! पण्णा ते, छिन्नो मे संसओ इमो । अन्नोवि संसओ मझं, तं मे कहसु गोअमा ! ।।५९।। is मीयनाम व्याख्या - प्राग्वत् त्रयोविंशकुप्पहा बहवो लोए, जेहिं नासंति जंतुणो । अद्धाणे कह वतो, तं न नस्ससि ? गोअमा ! ।।६।। मध्ययनम् व्याख्या - 'कुपथा' उन्मार्गा बहवो लोके यैः कुपथैः नश्यन्ति सन्मार्गाद् भ्रश्यन्ति जन्तवः, ततश्च अध्वनि प्रस्तावात्सन्मार्गे 'कहत्ति' कथं is वर्त्तमानस्त्वं न नश्यसि ? न सत्पथाझ्यवसे? हे गौतम ! ।। गौतमः प्राह - जे अमग्गेण गच्छंति, जे अ उमग्गपट्ठिआ । ते सव्वे विइआ मज्झं, तो न नस्सामहं मुणी ! ।।१।। व्याख्या - ये च मार्गेण गच्छन्ति ये चोन्मार्गप्रस्थिताः ते सर्वे विदिता मम, न चामी मार्गान्मार्गज्ञानं विना ज्ञायन्ते । ततो मार्गोन्मार्गज्ञानान नश्याम्यहं मुने ! ।। मग्गे अ इइ के वुत्ते, केसी गोअममब्बवी । केसिमेवं बुवंतं तु, गोअमो इणमब्बवी ।।२।। व्याख्या - "मग्गे अत्ति" मार्गश्चशब्दादुन्मार्गाश्च ।। कुप्पावयणपासंडी, सव्वे उम्मग्गपट्ठिआ । सम्मग्गं तु जिणक्खायं, एस मग्गे हि उत्तमे ।।३।। व्याख्या - कुप्रवचनपाषण्डिनः कपिलादिदर्शनदर्शनिनः सर्वे उन्मार्गप्रस्थिताः, अनेन कुप्रवचनानि कुपथा इत्युक्तं । सन्मार्ग ९५५ lieli in Education in For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy