SearchBrowseAboutContactDonate
Page Preview
Page 998
Loading...
Download File
Download File
Page Text
________________ Mei Mell llol 116ll IGll lleli lell llsil Isl Ilsil lell llen llel उत्तराध्ययन- तु सत्पथं पुनर्जानीयादिति शेषः, जिनाख्यातं धर्ममिति गम्यं, कुत: ? इत्याह-एष माग्गों हि यस्मात् उत्तमो अन्यमार्गेभ्यः प्रकृष्ट । केशिगौतसूत्रम् ॥ इति सूत्रपञ्चकार्थः ।। ५९-६३।। मीयनाम ९५६ ||७|| त्रयोविंशसाहु गोअम ! पण्णा ते, छिनो मे संसओ इमो । अन्नोवि संसओ मझं, तं मे कहसु गोअमा ! ।।६४।। III || मध्ययनम् व्याख्या - प्राग्वत् महाउदगवेगेणं, वुज्झमाणाण पाणिणं । सरणं गई पइट्ठा य, दीवं कं मन्नसी ? मुणी ! ।।६५।। व्याख्या - 'वुज्झमाणाणत्ति' वाह्यमानानां नीयमानानां प्राणिनां शरणं तनिवारणक्षम अत एव गम्यमानत्वाद्गतिं तत एव प्रतिष्ठां च । MM स्थिरावस्थानहेतुं द्वीपं कं मन्यसे ? मुने ! ।। गौतमः प्राह - अस्थि एगो महादीवो, वारिमझे महालओ । महाउदगवेगस्स, गति तत्थ न विजई ।। ६६।। Nell व्याख्या – 'महालओत्ति' उस्त्वेन विस्तीर्णत्वेन च महान्, महोदकवेगस्य गतिर्गमनं तत्र न विद्यते । दीवे अ इइ के वुत्ते, केसी गोअममब्बवी । केसीमेवं बुवंतं तु, गोअमो इणमब्बवी ।।६७।। ||sil Ilal व्याख्या - द्वीपप्रश्नश्चायमुदकवेगप्रश्नोपलक्षणम् ।। islil ller ||Gll lol IIsl lol llel Iroll lol lol Ifoll lell Mell in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy