SearchBrowseAboutContactDonate
Page Preview
Page 999
Loading...
Download File
Download File
Page Text
________________ llel उत्तराध्ययन सूत्रम् ९५७ Dar Jel ||sl liell Jell Iel le IGl llall जरामरणवेगेणं, वुज्झमाणाण पाणिणं । धम्मो दीवो पइट्ठा य, गई सरणमुत्तमं ।।६८।। केशिगौतव्याख्या - जरामरणे एव वेगो रयः प्रक्रमादुदकस्य तेन, धर्मः श्रुतधर्मादिः, स हि भवोदधिस्थितोऽपि मुक्तिहेतुत्वेन न जरामरणवेगस्य गम्य 61 मीयनाम ॥ इति सूत्रपञ्चकार्थः ।।६४-६८।। त्रयोविंश ||sil साहु गोअम ! पण्णा ते, छिन्नो मे संसओ इमो । अनोवि संसओ मझं, तं मे कहसु गोअमा ! ।।६९।। मध्ययनम् व्याख्या - प्राग्वत् lal अण्णवंसि महोहंसि, नावा विप्परिधावइ । जंसि गोअममारूढो, कहं पारं गमिस्ससि ? ।।७।। व्याख्या - अर्णवे समुद्रे महौघे महाप्रवाहे नौविपरिधावति विशेषेण समन्ताद्गच्छति, 'जंसित्ति' यस्यां नावि हे गौतम ! त्वमारूढः, ततः कथं का त्वं पारं परतीरं गमिष्यसि ? || गौतमः प्राह - isi जा उ अस्साविणी नावा, न सा पारस्स गामिणी । जा निरस्साविणी नावा, सा उ पारस्स गामिणी ।।७१।। ||6 s व्याख्या - 'जा उत्ति' तुः पूर्ता, या आश्राविणी जलसङ्ग्राहिणी नौः, न सा पारस्य समुद्रपर्यन्तस्य गामिनी । या पुनः निराश्राविणी जलागमरहिता नौः, सा तु पारस्य गामिनी । ततोऽहं निराश्राविणीं नावमारूढः पारगामी भविष्यामि इति भावः ।। नावा अ इइ का वुत्ता, केसी गोअममब्बवी । केसीमेव बुवंतं तु, गोअमो इणमब्बवी ।।७२।। व्याख्या - नावस्तरणत्वात्तरिता तार्य च पृष्टमेवातस्तथैवोत्तरमाह । ९५७ Ifoll Isll Nell foll Isll le leli lll lfel Iell Isl Jan Edition interational For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy