________________
llel
उत्तराध्ययन
सूत्रम् ९५७
Dar
Jel
||sl liell
Jell Iel le
IGl
llall
जरामरणवेगेणं, वुज्झमाणाण पाणिणं । धम्मो दीवो पइट्ठा य, गई सरणमुत्तमं ।।६८।।
केशिगौतव्याख्या - जरामरणे एव वेगो रयः प्रक्रमादुदकस्य तेन, धर्मः श्रुतधर्मादिः, स हि भवोदधिस्थितोऽपि मुक्तिहेतुत्वेन न जरामरणवेगस्य गम्य 61 मीयनाम ॥ इति सूत्रपञ्चकार्थः ।।६४-६८।।
त्रयोविंश
||sil साहु गोअम ! पण्णा ते, छिन्नो मे संसओ इमो । अनोवि संसओ मझं, तं मे कहसु गोअमा ! ।।६९।।
मध्ययनम् व्याख्या - प्राग्वत् lal
अण्णवंसि महोहंसि, नावा विप्परिधावइ । जंसि गोअममारूढो, कहं पारं गमिस्ससि ? ।।७।।
व्याख्या - अर्णवे समुद्रे महौघे महाप्रवाहे नौविपरिधावति विशेषेण समन्ताद्गच्छति, 'जंसित्ति' यस्यां नावि हे गौतम ! त्वमारूढः, ततः कथं का त्वं पारं परतीरं गमिष्यसि ? || गौतमः प्राह - isi
जा उ अस्साविणी नावा, न सा पारस्स गामिणी । जा निरस्साविणी नावा, सा उ पारस्स गामिणी ।।७१।। ||6 s व्याख्या - 'जा उत्ति' तुः पूर्ता, या आश्राविणी जलसङ्ग्राहिणी नौः, न सा पारस्य समुद्रपर्यन्तस्य गामिनी । या पुनः निराश्राविणी जलागमरहिता नौः, सा तु पारस्य गामिनी । ततोऽहं निराश्राविणीं नावमारूढः पारगामी भविष्यामि इति भावः ।।
नावा अ इइ का वुत्ता, केसी गोअममब्बवी । केसीमेव बुवंतं तु, गोअमो इणमब्बवी ।।७२।। व्याख्या - नावस्तरणत्वात्तरिता तार्य च पृष्टमेवातस्तथैवोत्तरमाह ।
९५७
Ifoll
Isll Nell
foll Isll
le
leli
lll
lfel
Iell Isl
Jan Edition interational
For Personal & Private Use Only
www.jainelibrary.org