________________
केशिगौत
IS
मीयनाम
त्रयोविंशमध्ययनम्
उत्तराध्ययन
sil सरीरमाहु नावत्ति, जीवो वुवति नाविओ । संसारो अण्णवो वुत्तो, जं तरंति महेसिणो ।।७३।। सूत्रम् ९५८
व्याख्या - शरीरमाहु रिति, तस्यैव निरुद्धाश्रवद्वारस्य रत्नत्रयाराधनहेतुत्वेन भवाब्धितारकत्वात् । जीव: प्रोच्यते नाविकः, स एव भवाब्धि 1 तरतीति । संसारोऽर्णव उक्तस्तत्त्वतस्तस्यैव पारावारवदपारस्य तार्यत्वादिति सूत्रपञ्चकार्थः ।।६९-७३॥
साहु गोअम ! पण्णा ते, छिन्नो मे संसओ इमो । अन्नोवि संसओ मज्झं, तं मे कहसु गोअमा ! ।।७४।। व्याख्या -- प्राग्वत् अंधयारे तमे घोरे, चिट्ठति पाणिणो बहू । को करिस्सति उज्जोअं, सव्वलोअम्मि पाणिणं ? ।।७५।। व्याख्या - अन्धमिव जनं करोतीति अन्धकार तस्मिन् तमसि प्रतीते ।। गौतमः प्राह - उग्गओ विमलो भाणू, सव्वलोअप्पहंकरो । सो करिस्सति उज्जोअं, सव्वलोअंमि पाणिणं ।।७६।। व्याख्या - 'सव्वलोअ' इत्यादि - सर्वलोकप्रभङ्करः सर्वलोकप्रकाशकरः ।। भाणू अ इइ के वुत्ते, केसी गोअममब्बवी । केसीमेवं बुवंतं तु गोअमो इणमब्बवी ।।७७।। व्याख्या - प्राग्वत् उग्गओ खीणसंसारो, सव्वण्णू जिणभक्खरो । सो करिस्सइ उज्जो, सव्वलोअंमि पाणिणं ।।७८।। व्याख्या - 'जिणभक्खरोत्ति' जिनभास्करः, 'उजोअंति' उद्योतं मोहतमोहरणेन सर्ववस्तुप्रकाशनमिति सूत्रपञ्चकार्थः ।।७४-७८।।
Hell isil Isl
||sil
II
11
Isll
in Econo
For Personal Private Use Only