SearchBrowseAboutContactDonate
Page Preview
Page 1001
Loading...
Download File
Download File
Page Text
________________ केशिगौत उत्तराध्ययन सूत्रम् ९५९ मीयनाम त्रयोविंशमध्ययनम् III ||ell iill साहु गोअम ! पण्णा ते, छिन्नो मे संसओ इमो । अन्नोवि संसओ मज्झं, तं मे कहसु गोअमा ! ।।७९।। व्याख्या - प्राग्वत् सारीरमाणसे दुक्खे, वज्झमाणाण पाणिणं । खेमं सिवमणाबाहं, ठाणं किं मन्नसी? मुणी ! ।।८।। व्याख्या - शारीरमानसैर्दुःखैः बाध्यमानानां पीड्यमानानां प्राणीनां, क्षेमं व्याधिविरहात्, शिवं सर्वोपद्रवाभावात्, अनाबाधं । - स्वाभाविकबाध्यापगमात्, स्थानमाश्रयं किं मन्यसे अवबुध्यसे ? हे मुने ! ।। गौतमः प्राह - अस्थि एगं धुवं ठाणं, लोगग्गंमि दुरारुहं । जत्थ नत्थि जरामझू, वाहिणो वेअणा तहा ।। ८१।। व्याख्या - 'दुरारुहंति' दुःखेनारुह्यते इति दुरारोहं वेदना: शारीरमानसदुःखानुभवरूपाः, ततश्च व्याध्यभावेन क्षेमत्वं, जरामरणाभावेन शिवत्वं, वेदनाभावेन चानाबाधत्वं, तस्येति ।। ठाणे अइइ के वुत्ते, केसी गोअममब्बवी । केसीमेवं बुवंतं तु, गोअमो इणमब्बवी ।। ८२।। व्याख्या - प्राग्वत् निव्वाणंति अबाहंति, सिद्धिलोगग्गमेव य । खेमं सिवमणाबाहं, जं चरंति महेसिणो ।। ८३।। |lall lil ९५९ Ifoll Join Education international For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy