________________
केशिगौत
उत्तराध्ययन
सूत्रम् ९५९
मीयनाम त्रयोविंशमध्ययनम्
III ||ell iill
साहु गोअम ! पण्णा ते, छिन्नो मे संसओ इमो । अन्नोवि संसओ मज्झं, तं मे कहसु गोअमा ! ।।७९।। व्याख्या - प्राग्वत् सारीरमाणसे दुक्खे, वज्झमाणाण पाणिणं । खेमं सिवमणाबाहं, ठाणं किं मन्नसी? मुणी ! ।।८।।
व्याख्या - शारीरमानसैर्दुःखैः बाध्यमानानां पीड्यमानानां प्राणीनां, क्षेमं व्याधिविरहात्, शिवं सर्वोपद्रवाभावात्, अनाबाधं । - स्वाभाविकबाध्यापगमात्, स्थानमाश्रयं किं मन्यसे अवबुध्यसे ? हे मुने ! ।। गौतमः प्राह -
अस्थि एगं धुवं ठाणं, लोगग्गंमि दुरारुहं । जत्थ नत्थि जरामझू, वाहिणो वेअणा तहा ।। ८१।।
व्याख्या - 'दुरारुहंति' दुःखेनारुह्यते इति दुरारोहं वेदना: शारीरमानसदुःखानुभवरूपाः, ततश्च व्याध्यभावेन क्षेमत्वं, जरामरणाभावेन शिवत्वं, वेदनाभावेन चानाबाधत्वं, तस्येति ।।
ठाणे अइइ के वुत्ते, केसी गोअममब्बवी । केसीमेवं बुवंतं तु, गोअमो इणमब्बवी ।। ८२।। व्याख्या - प्राग्वत् निव्वाणंति अबाहंति, सिद्धिलोगग्गमेव य । खेमं सिवमणाबाहं, जं चरंति महेसिणो ।। ८३।।
|lall
lil
९५९
Ifoll
Join Education international
For Personal Private Use Only