________________
||७|| Isl
||6 161
el Jell
उत्तराध्ययन-
सूत्रम् ९६०
llroll
lall
ller
Ill
NOM
||sil
||Gll
व्याख्या - 'निव्वाणंति' इति शब्दः स्वरूपपरामर्शको यत्रापि नास्ति तत्राप्यध्याहार्यः । ततो निर्वाणमिति, अबाधमिति, सिद्धिरिति, केशिगौतलोकाग्रमिति यदुच्यते इति शेषः । एवः पूर्ती, चः समुञ्चये, क्षेमं शिवमनाबाधमिति प्राग्वत् यञ्चरन्ति गच्छन्ति महर्षयः ।।
मीयनाम
त्रयोविंशतं ठाणं सासयंवासं, लोअग्गंमि दुरारुहं । जं संपत्ता न सोअंति, भवोहंतकरा मुणी ।। ८४।।
|| मध्ययनम् व्याख्या- तत्स्थानमुक्तमिति गम्यं, कीदृशम् ? इत्याह- 'सासर्यवासंति'बिन्दोर्लोपेशाश्वतावासं नित्यावस्थितिकं । प्रसङ्गात्तन्मा-हात्म्यमाह* जमित्यादि-यत्सम्प्राप्तान शोचन्ति, भवौघो-नारकादिभवप्रवाहस्तस्यान्तकरा भवौधान्तकरामुनय इति सूत्रषट्कार्थः ।।७९-८४।।
साहु गोअम ! पण्णा ते, छिनो मे संसओ इमो । नमो ते संसयातीत सव्वसुत्तमहोदधी! ।। ८५।। व्याख्या - इहोत्तरार्धेन उपबृंहणागर्भा स्तुतिमाह ।। पुनस्तद्वक्तव्यतामाह' - एवं तु संसए छिन्ने, केसी घोरपरक्कमे । अभिवंदित्ता सिरसा, गोअमं तु महायसं ।। ८६।। व्याख्या - एवमनेनैव क्रमेण संशये छिन्ने इति जातावेकवचनम् ।। पंचमहव्वयधम्मं, पडिवाइ भावओ । पुरिमस्स पच्छिमंमि, मग्गे तत्थ सुहावहे ।। ८७।। व्याख्या – 'पुरिमस्सत्ति' पूर्वस्य प्रक्रमाज्जिनस्याभिमते पश्चिमे पश्चिमजिनसम्बन्धिनि मार्गे तीर्थे तत्र प्रस्तुते शुभावहे कल्याणकारिणि II
||Gl lol ||l Ill
Iel
I
||
llel lol
||oll
lol
मेवाह इति हर्षप्रतो ।
||७|| 161
९६०
Mel
||sil llol
Isl
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org