SearchBrowseAboutContactDonate
Page Preview
Page 1002
Loading...
Download File
Download File
Page Text
________________ ||७|| Isl ||6 161 el Jell उत्तराध्ययन- सूत्रम् ९६० llroll lall ller Ill NOM ||sil ||Gll व्याख्या - 'निव्वाणंति' इति शब्दः स्वरूपपरामर्शको यत्रापि नास्ति तत्राप्यध्याहार्यः । ततो निर्वाणमिति, अबाधमिति, सिद्धिरिति, केशिगौतलोकाग्रमिति यदुच्यते इति शेषः । एवः पूर्ती, चः समुञ्चये, क्षेमं शिवमनाबाधमिति प्राग्वत् यञ्चरन्ति गच्छन्ति महर्षयः ।। मीयनाम त्रयोविंशतं ठाणं सासयंवासं, लोअग्गंमि दुरारुहं । जं संपत्ता न सोअंति, भवोहंतकरा मुणी ।। ८४।। || मध्ययनम् व्याख्या- तत्स्थानमुक्तमिति गम्यं, कीदृशम् ? इत्याह- 'सासर्यवासंति'बिन्दोर्लोपेशाश्वतावासं नित्यावस्थितिकं । प्रसङ्गात्तन्मा-हात्म्यमाह* जमित्यादि-यत्सम्प्राप्तान शोचन्ति, भवौघो-नारकादिभवप्रवाहस्तस्यान्तकरा भवौधान्तकरामुनय इति सूत्रषट्कार्थः ।।७९-८४।। साहु गोअम ! पण्णा ते, छिनो मे संसओ इमो । नमो ते संसयातीत सव्वसुत्तमहोदधी! ।। ८५।। व्याख्या - इहोत्तरार्धेन उपबृंहणागर्भा स्तुतिमाह ।। पुनस्तद्वक्तव्यतामाह' - एवं तु संसए छिन्ने, केसी घोरपरक्कमे । अभिवंदित्ता सिरसा, गोअमं तु महायसं ।। ८६।। व्याख्या - एवमनेनैव क्रमेण संशये छिन्ने इति जातावेकवचनम् ।। पंचमहव्वयधम्मं, पडिवाइ भावओ । पुरिमस्स पच्छिमंमि, मग्गे तत्थ सुहावहे ।। ८७।। व्याख्या – 'पुरिमस्सत्ति' पूर्वस्य प्रक्रमाज्जिनस्याभिमते पश्चिमे पश्चिमजिनसम्बन्धिनि मार्गे तीर्थे तत्र प्रस्तुते शुभावहे कल्याणकारिणि II ||Gl lol ||l Ill Iel I || llel lol ||oll lol मेवाह इति हर्षप्रतो । ||७|| 161 ९६० Mel ||sil llol Isl Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy