SearchBrowseAboutContactDonate
Page Preview
Page 1003
Loading...
Download File
Download File
Page Text
________________ 11 उत्तराध्ययन सूत्रम् leil llel llol Isil Isll ९६१ Noll isil ||oll ||७|| Well llsil पञ्चमहाव्रतधर्म प्रतिपद्यते इति सम्बन्धः इति सूत्रत्रयार्थः ।। ८५-८७।। nol केशिगौतअथाध्ययनार्थोपसंहारव्याजेन महापुरुषसङ्गमफलमाह - मीयनाम केसिगोअमओ णिचं, तम्मि आसि समागमे । सुअसीलसमुक्करिसो, महत्थत्थ विणिच्छओ ।।८८।। Hell त्रयोविंश मध्ययनम् व्याख्या - केशिगौतमत इति केशिगौतमावाश्रित्य नित्यं तत्र पुर्यामवस्थानं यावत्, तस्मिन् समागमे मीलके श्रुतशीलसमुत्कर्षो ॥ Moll ज्ञानचरणप्रकर्षः, तथा महा:-मुक्तिसाधकत्वेन महाप्रयोजना ये अर्थाः-शिक्षाव्रतादयस्तेषां विनिश्चयो-निर्णयो महार्थार्थविनिश्चयः, कि आसीत्तच्छिष्यापेक्षयेति गम्यते ।। तथा - तोसिआ परिसा सव्वा, सम्मग्गं समुवट्ठिया । संथुआ ते पसीअंतु, भयवं केसीगोअमत्ति बेमि ।।८९।। ___व्याख्या-तोषिता पर्षत्सर्वा सन्मार्ग मुक्तिपथमनुष्ठातुमिति गम्यते, समुपस्थिता उद्यता, अनेन पर्षदः फलमाह-इत्थं तनचरितवर्णनद्वारा तयोः । I स्तुतिमुक्त्वा प्रणिधानमाह-संस्तुतौ तौ प्रसीदतां भगवन्तौ केशिगौतमाविति सूत्रद्वयार्थः ।।८८-८९।। इति ब्रवीमीति पूर्ववत् ।। ||७|| Ill a इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्यभुजिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां ॥ 8 श्रीउत्तराध्ययनसूत्रवृत्तौत्रयोविंशमध्ययनं सम्पूर्णम् ।। २३।। ।। त्रयोविंशमध्ययनं सम्पूर्णम् ।। २३।। ९६१ Mall llel leil lell llol lifoll lel Aslil all Ifoll lal llol Ill Ill sil llsil llsil Ill www.jainelibrary.org Jain Education International For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy