SearchBrowseAboutContactDonate
Page Preview
Page 1004
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ९६२ II मध्ययनम् lell llel lel llsil lloll ।। अथ प्रवचनमातृनाम चतुर्विंशमध्ययनम् ।। प्रवचनमातृ नाम ।। ॐ।। उक्तं त्रयोविंशमध्ययनमथ प्रवचनमातृसङ्गं चतुर्विशमारभ्यते । अस्य चायं सम्बन्धः, पूर्वाध्ययने परेषां मनोविप्लुतिः ला IS केशिगौतमवदपनेयेत्युक्तं, तदपनयनं च भाषासमित्यात्मकेन वाग्योगेन स्याद्भाषासमितिश्च प्रवचनमातृणामन्तर्गतेति तत्स्वरूपमिहोच्यते, हा चतुर्विंशMS इत्येवं सम्बन्धस्यास्येदमादिसूत्रम् - lal अट्ठप्पवयणमायाओ, समिई गुत्ती तहेव य । पंचेव य समिईओ, तओ गुत्तिओ आहिआ ।।१।। Isll व्याख्या – 'समिइत्ति' समितयः, 'गुत्तिति' गुप्तयः, 'आहिअत्ति' आख्याताः कथिताः ।। ता एव नामत आह - Tell ईरिआ भासेसणादाणे, उञ्चारे समिई इअ । मणगुत्ती वयगुत्ती, कायगुत्ती अ अट्ठमा ।।२।। || isi व्याख्या - ईरणं-गमनं ईर्या, भाषणं-भाषा, एषणम्-अन्नादिगवेषणमेषणा, आदान-पात्रादेर्ग्रहणं, निक्षेपोपलक्षणमेतत्, उझारेM उचारादिपरिष्ठापनायां च समिति:-सम्यक्प्रवृत्तिरिदं च प्रत्येकं योज्यं, । 'इअत्ति' इति: समाप्तौ, एतावत्य एव समितय इत्यर्थः । तथा मनसो को गुप्तिः शुभे प्रवृत्तिः अशुभे निग्रहो मनोगुप्तिः, एवमग्रेऽपि ।। निगमनमाह - ||sl ||७॥ एआओ अट्ठ समिईओ, समासेण विआहिआ । दुवालसंगं जिणक्खायं, मायं जत्थ उ पवयणं ।।३।। व्याख्या - एता अष्ट समितयः, समिति-सम्यग् जिनवचनानुसारितया इतयः-आत्मनश्चेष्टाः समितय इत्यन्वर्थेन गुप्तीनामपि ll lell Isll Del lish el || ||Gl Iel lil Jell Isl For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy