________________
Jell
lel
सूत्रम् १०२३
छेदोपस्थापनीयभावेन तयपदेशाभावात् । यावत्कथिकं च तयोरेव क्षेत्रयोर्मध्यमार्हत्तीर्थेषु विदेहेषु च, तत्र ह्युपस्थापनाया अभावेन मोक्षमार्गसामायिकव्यपदेश एव यावज्जीवं स्यात् । तथा 'छेदः' सातिचारस्य साधोनिरतिचारस्य वा शिष्यस्य तीर्थान्तरसम्बन्धिनो वा तीर्थान्तरं ॥ गतिनाम प्रतिपद्यमानस्य पूर्वपर्यायव्यवच्छेदः, तद्युक्ता उपस्थापना महाव्रतारोपणा यत्र तच्छेदोपस्थापनं भवेत् द्वितीयम् । तथा परिहरणं परिहारो 8 अष्टावि विशिष्टतपोङ्गीकारेण गच्छस्य त्यागस्तेन विशुद्धिरस्मिन्निति परिहारविशुद्धिकं । तत्स्वरूपं चेदं-नव मुनयो गणानिर्गत्य जिनाभ्यर्णे
मध्ययनम् ड परिहारविशुद्धिकं प्रतिपन्नपूर्वस्य जिनस्य वा पार्श्व इदं प्रतिपद्यन्ते । तेष्वेको गुरुर्भवति, चत्वारस्तपः कुर्वन्ति, चत्वारस्तु तद्वयावृत्त्यं ।। 6 तपश्च तेषां ग्रीष्मकाले जघन्यमध्यमोत्कृष्टं चतुर्थषष्टाष्टमरूपं, शीतकाले तु षष्टाष्टमदशमरूपं, वर्षाकाले चाष्टमदशमद्वादशलक्षणं भवति । is ते च पारणकेषु गुरुर्वेयावृत्त्यकराश्च नित्यमाचाम्लं कुर्वन्ति । षण्मासातिक्रमे तु तपस्करा वैयावृत्त्यं, वैयावृत्त्यकराश्च तपः प्रतिपद्यन्ते । IS तेषामपि षण्मासात्यये तन्मध्यादेको गुरुत्वं, गुरुस्तपः, अन्ये तु सप्त वैयावृत्त्यं स्वीकुर्वन्ति । अतीते तु सार्द्धवर्षे ते पुनः तदेव तपो डा & जिनकल्पं वा गच्छं वाऽभ्युपगच्छन्ति, तेषां यञ्चारित्रं तत्परिहारविशुद्धिकमिति । इदं च भरतैरावतयोरेव प्रथमान्तिमतीर्थकृत्तीर्थे 5 स्यान्नान्यत्रेति । 'सुहुमं तह संपरायं चत्ति' तथेत्यानन्तर्ये छन्दोभङ्गनिरासार्थं पदमध्येपि न्यस्तः, सूक्ष्मः किट्टीकरणात्सम्परायो लोभाख्यः । is कषायो यस्मिंस्तत् सूक्ष्मसम्परायं, इदं च क्षपक श्रेण्युपशमश्रेण्योर्लोभाणुवेदनसमये स्यात् ।। ३२।। अकषायं अनुदितकषायं I MI क्षपितोपशमितकषायावस्थाभावि 'यथाख्यातं' जिनोक्तस्वरूपमनतिक्रान्तं, छद्मस्थस्योपशान्तक्षीणमोहाख्यगुणस्थानद्वयवर्तिनो, जिनस्य वा
Is १०२३
||oll
lIsl
Jan Education international
For Personal
Use Only