SearchBrowseAboutContactDonate
Page Preview
Page 1066
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् १०२४ SOTTOTOS 12222202222 केवलिनः सयोग्ययोगिगुण-स्थानद्वयस्थायिनो भवतीति शेषः । 'एअंति' एतदनन्तरोक्तं सामायिकादिपञ्चभेदं चयस्य राशेः प्रक्रमात्कर्मणां रिक्तं विरेकोऽभाव इत्यर्थः, तत्करोतीति चयरिक्तकरं चारित्रं भवत्याख्यातं जिनादिभिरिति गम्यते इति सूत्रद्वयार्थः । । ३३ ।। सम्प्रति तपोरूपं चतुर्थं कारणमाह - तवो अ दुविहो वृत्तो, बाहिरब्धिंतरो तहा । बाहिरो छव्विहो वृत्तो, एवमब्भितरो तवो ।। ३४ ।। व्याख्या - अस्याक्षरार्थः स्पष्टो भावार्थस्तु तपोध्ययने वक्ष्यते ।। ३४ ।। अथैषां मुक्तिमार्गत्वे कस्य कतरो व्यापार इत्याह नाणेण जाणई भावे, दंसणेण य सद्दहे । चरित्तेण न गिण्हाइ, तवेण परिसुज्झइ ।। ३५ ।। व्याख्या - ज्ञानेन श्रुतादिना जानाति भावान् जीवादीन्, दर्शनेन च तानेव श्रद्धत्ते, चारित्रेण आश्रवद्वारनिरोधरूपेण न गृह्णाति नादत्ते कर्मेति गम्यते तपसा परिशुध्यति पूर्वोपचितकर्मणः क्षपणात् शुद्धो भवति इति सूत्रार्थ: ।। ३५ ।। अनेन मार्गस्य फलं मोक्ष उक्तः, सम्प्रति मोक्षफलभूतां गतिमाह - Jain Education International खवित्ता पुव्वकम्माई, संजमेण तवेण य । सव्वदुक्खप्पहीणट्ठा, पक्कमंति महेसिणोत्ति बेमि ।। ३६ ।। • 'सव्वदुक्खप्पहीणट्ठत्ति' सर्वैः दुःखैः प्रहीणः सर्वदुःखप्रहीणो मोक्षस्तमर्थयन्ति ये ते सर्वदुःखप्रहीणार्थाः, यद्वा व्याख्या - For Personal & Private Use Only DDDDDDDDDD: मोक्षमार्गगतिनाम अष्टाविंशमध्ययनम् १०२४ www.jninelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy