________________
उत्तराध्ययन
सूत्रम् २६९
Nell
isi चतुरङ्गीयनाम ||Sl IS तृतीय
मध्ययनम्
llsil 16ll
तीक्ष्णशृङ्गांस्ततोऽमुञ्च-त्स परिव्राजको मृगान् । तेऽपि व्याघ्रः साधुमुक्त-निहता विलयं ययुः ।। ४०।। चकार शूकरान् सोऽथ, त्रिदण्डी चण्डदंष्ट्रिकान् । रोहगुप्तोऽपि तान् रुद्रैः, पारीन्द्राक् न्यवारयत् ।। ४१।। मुमोचाऽथ द्विकव्यूहान्, वज्रतुण्डांस्त्रिदण्डिकः । तांश्च न्यषेधयद्विद्याविहितैः कौशिकैती ।। ४२।। अतिदुष्टाः शकुनिका-स्तत: सांन्यासिकोऽमुचत् । श्येनैर्निरुत्तरीचक्रे, तांश्च साधुर्महाबलेः ।। ४३।। विद्याभिराभिस्तं जेतुं, परिव्राड् नाऽशकद्यदा । तदा स मुमुचे विद्या-निर्मितां रासभी रुषा ।। ४४ ।। तां चायान्तीं रोहगुप्तो, निरीक्ष्य परितस्तनुम् । तद्रजोहरणं भ्राम, भ्रामं तेन जघान ताम् ।। ४५।। तन्महिना निष्प्रभावा, निवृत्ता साऽपि रासभी । तस्योपरि परिव्राज-श्छर्दयित्वा तिरोदधे ।। ४६।। क्षीणविद्याबलः सोऽथ, त्रिदण्डी तेन निर्जितः । अहील्याताऽखिलैलोकै-निर्दष्ट्र इव पन्नगः ।। ४७ ।। ततः स लजितोऽत्यर्थ, निरगाद्राजसंसदः । रोहगुप्तस्त्वगाल्लोकः, स्तूयमानोऽन्तिके गुरोः ।। ४८।। यथा जातमवादीच, वादव्यतिकरं गुरोः । तदाकावदत्सूरि-दूंरीकृतकदाग्रहः ।। ४९।। विजेतुं वादिनं राशि-त्रितयं स्थापितं मया । राशिद्वितयमेवास्ति, वास्तवं तु जगत्त्रये ।।५०।। एवमुत्तिष्ठता वत्स !, नोक्तं चेत्पर्षदि त्वया । इदानीमपि तत्तत्र, गत्वाख्याहि यथातथम् ।। ५१।। (युग्मम्) श्रीगुप्तसूरिभिरिति, प्रोक्तोऽपि स पुनः पुनः । ममापभ्राजना माऽभूदिति नैषीद्गुरोगिरम् ।। ५२।।
isill Mall
lish Isl
Ifoll
||sl
Jell leoli
Ish
Isl
For Personal Private Use Only