SearchBrowseAboutContactDonate
Page Preview
Page 1105
Loading...
Download File
Download File
Page Text
________________ श्रेणिराकाशप्रदेशपतिस्ता प्राप्तः ऋजुश्रेणिप्राप्तः, अस्पृशद्गतिरिति कोऽर्थः ? स्वावगाहातिरिक्तनभःप्रदेशानस्पृशन् यावत्सु तेषु जीवोऽवगाढस्तावत । सूत्रम् स एव समश्रेण्या स्पृशन्नित्यर्थः, ऊर्ध्वमुपरि एकसमयेन द्वितीयादिसमयास्पर्शेन अविग्रहेण वक्रगतिलक्षणविग्रहाभावेन, अन्वयव्यतिरेकाभ्यामुक्तोर्थः । प्रराक्रमनामै १०६३ का स्पष्टतरो भवतीति ऋजुश्रेणिप्राप्त इत्यनेन गतार्थत्वेऽपि पुनरस्याभिधानं, तत्रेति विवक्षिते मुक्तिपदे गत्वा साकारोपयुक्तो ज्ञानोपयोगवान् एकोनत्रिंश॥ सिध्यतीत्यादि प्राग्वत् इति त्रिसप्ततिसूत्रार्थः ।।७२।।७४।।७३।७५ ।। उपसंहर्तुमाह - मध्ययनम् IN एस खलु सम्मत्तपरक्कमस्स अज्झयणस्स अट्ठ समणेणं भगवया महावीरेणं आघविए पण्णविए परूविए निदंसिए उवदंसिएत्ति MM बेमि ।।७६॥ ||६|| ||all व्याख्या - एषोऽनन्तरोक्तः खलु निश्चये सम्यक्त्वपराक्रमस्याध्ययनस्यार्थः श्रमणेन भगवता महावीरेण 'आघविएत्ति' आर्षत्वादाख्यातः ॥ il सामान्यविशेषैः पर्यायाभिव्याप्त्या कथनेन, प्रज्ञापितो हेतुफलादिप्रज्ञापनेन, प्ररूपितः स्वरूपनिरूपणेन, निदर्शितो दृष्टान्तोपदर्शनेन, उपदर्शित II उपसंहारद्वारेणेति ब्रवीमि इति प्राग्वत् ।। ७६ ।। इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्यभुजिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां 6 श्रीउत्तराध्ययनसूत्रवृत्तो एकोनत्रिंशमध्ययनं सम्पूर्णम् ।। २९।। ।। इति एकोनत्रिंशमध्ययनं सम्पूर्णम् ।। २९ ।। Isll १०६३ sil For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy