________________
श्रेणिराकाशप्रदेशपतिस्ता प्राप्तः ऋजुश्रेणिप्राप्तः, अस्पृशद्गतिरिति कोऽर्थः ? स्वावगाहातिरिक्तनभःप्रदेशानस्पृशन् यावत्सु तेषु जीवोऽवगाढस्तावत । सूत्रम्
स एव समश्रेण्या स्पृशन्नित्यर्थः, ऊर्ध्वमुपरि एकसमयेन द्वितीयादिसमयास्पर्शेन अविग्रहेण वक्रगतिलक्षणविग्रहाभावेन, अन्वयव्यतिरेकाभ्यामुक्तोर्थः । प्रराक्रमनामै १०६३
का स्पष्टतरो भवतीति ऋजुश्रेणिप्राप्त इत्यनेन गतार्थत्वेऽपि पुनरस्याभिधानं, तत्रेति विवक्षिते मुक्तिपदे गत्वा साकारोपयुक्तो ज्ञानोपयोगवान् एकोनत्रिंश॥ सिध्यतीत्यादि प्राग्वत् इति त्रिसप्ततिसूत्रार्थः ।।७२।।७४।।७३।७५ ।। उपसंहर्तुमाह -
मध्ययनम् IN एस खलु सम्मत्तपरक्कमस्स अज्झयणस्स अट्ठ समणेणं भगवया महावीरेणं आघविए पण्णविए परूविए निदंसिए उवदंसिएत्ति MM बेमि ।।७६॥ ||६|| ||all व्याख्या - एषोऽनन्तरोक्तः खलु निश्चये सम्यक्त्वपराक्रमस्याध्ययनस्यार्थः श्रमणेन भगवता महावीरेण 'आघविएत्ति' आर्षत्वादाख्यातः ॥ il सामान्यविशेषैः पर्यायाभिव्याप्त्या कथनेन, प्रज्ञापितो हेतुफलादिप्रज्ञापनेन, प्ररूपितः स्वरूपनिरूपणेन, निदर्शितो दृष्टान्तोपदर्शनेन, उपदर्शित II उपसंहारद्वारेणेति ब्रवीमि इति प्राग्वत् ।। ७६ ।।
इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्यभुजिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां 6 श्रीउत्तराध्ययनसूत्रवृत्तो एकोनत्रिंशमध्ययनं सम्पूर्णम् ।। २९।। ।। इति एकोनत्रिंशमध्ययनं सम्पूर्णम् ।। २९ ।।
Isll १०६३
sil
For Personal Private Use Only