________________
उत्तराध्ययन-
सूत्रम् १०६४
16 sil
ell llell Hell
NEN
Illl Isl
liell
lesil
।। अथ तयोमार्गगतिनाम त्रिंशत्तममध्ययनम् ।।
तयोमार्ग
गतिनाम ।। ॐ ।। उक्तमेकोनत्रिंशमथ त्रिंशत्तमं तपोमार्गगतिनामाध्ययनमारभ्यते, तत्र तप एव मार्गो भावमार्गस्तत्फलभूता च गति: सिद्धिगतिरूपा ॥
त्रिंशत्तमवाच्याऽस्मिन्निति तपोमार्गगतिः इत्यस्य नामार्थः । सम्बन्धश्चायमनन्तराध्ययने अकर्मता प्रोक्ता सा च तपसः साध्येति तत्स्वरूपमत्रोच्यते,
मध्ययनम् Is इतिसम्बन्धस्यास्येदमादिसूत्रम् -
जहा उ पावगं कम्मं, रागद्दोससमज्जियं । खवेइ तवसा भिक्खू, तमेगग्गमणो सुण ।।१।।
व्याख्या - यथा येन प्रकारेण तुः पूर्तो पापकं कर्म ज्ञानावरणादि रागद्वेषसमर्जितं क्षपयति तपसा भिक्षुस्तत्तपः एकाग्रमनाः शृणु शिष्येति Me सूत्रार्थः ।।१।। इह चानाश्रवेणैव जीवेन कर्म क्षप्यते ततो यथायमनाश्रवः स्यात्तथाह -
पाणिवहमुसावाए, अदत्तमेहुणपरिग्गहा विरओ । राईभोअणविरओ, जीवो होइ अणासवो ।।२।। पंचसमिओ तिगुत्तो, अकसाओ जिइंदिओ । अगारवो अनिस्सल्लो, जीवो होइ अणासवो ।।३।। व्याख्या - स्पष्टे ।।२।।३।। ईदृशश्च सन् यादृशं कर्म यथा क्षपयति तथा दृष्टान्तद्वारेणादराधानाय पुनः शिष्याभिमुखीकरणपूर्वकमाह - एएसिं तु विवञ्चासे, रागद्दोससमज्जिअं । खवेइ उ जहा भिक्खू, तं मे एगमणो सुण ।। ४ ।।
IIsl ilell
IIsl
sil
sil
llosil ||sl lls lil ||
Hell
Jell
||
१०६
llell
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org