SearchBrowseAboutContactDonate
Page Preview
Page 1106
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन- सूत्रम् १०६४ 16 sil ell llell Hell NEN Illl Isl liell lesil ।। अथ तयोमार्गगतिनाम त्रिंशत्तममध्ययनम् ।। तयोमार्ग गतिनाम ।। ॐ ।। उक्तमेकोनत्रिंशमथ त्रिंशत्तमं तपोमार्गगतिनामाध्ययनमारभ्यते, तत्र तप एव मार्गो भावमार्गस्तत्फलभूता च गति: सिद्धिगतिरूपा ॥ त्रिंशत्तमवाच्याऽस्मिन्निति तपोमार्गगतिः इत्यस्य नामार्थः । सम्बन्धश्चायमनन्तराध्ययने अकर्मता प्रोक्ता सा च तपसः साध्येति तत्स्वरूपमत्रोच्यते, मध्ययनम् Is इतिसम्बन्धस्यास्येदमादिसूत्रम् - जहा उ पावगं कम्मं, रागद्दोससमज्जियं । खवेइ तवसा भिक्खू, तमेगग्गमणो सुण ।।१।। व्याख्या - यथा येन प्रकारेण तुः पूर्तो पापकं कर्म ज्ञानावरणादि रागद्वेषसमर्जितं क्षपयति तपसा भिक्षुस्तत्तपः एकाग्रमनाः शृणु शिष्येति Me सूत्रार्थः ।।१।। इह चानाश्रवेणैव जीवेन कर्म क्षप्यते ततो यथायमनाश्रवः स्यात्तथाह - पाणिवहमुसावाए, अदत्तमेहुणपरिग्गहा विरओ । राईभोअणविरओ, जीवो होइ अणासवो ।।२।। पंचसमिओ तिगुत्तो, अकसाओ जिइंदिओ । अगारवो अनिस्सल्लो, जीवो होइ अणासवो ।।३।। व्याख्या - स्पष्टे ।।२।।३।। ईदृशश्च सन् यादृशं कर्म यथा क्षपयति तथा दृष्टान्तद्वारेणादराधानाय पुनः शिष्याभिमुखीकरणपूर्वकमाह - एएसिं तु विवञ्चासे, रागद्दोससमज्जिअं । खवेइ उ जहा भिक्खू, तं मे एगमणो सुण ।। ४ ।। IIsl ilell IIsl sil sil llosil ||sl lls lil || Hell Jell || १०६ llell Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy