________________
hell
उत्तराध्ययन
सूत्रम्
Hell
विनयनाम
प्रथममध्ययनम्
२३
alll Tell
Isl
Jell
16ll lel
Isll
Isll 16||
18
इति क्रोधासत्यीकरणे कुलपुत्रकथा । तथा 'धारिज्जत्ति' धारयेत् समतयाऽवधारयेत्, प्रियं प्रीत्युत्पादकं स्तुत्यादि, अप्रियं च तद्विपरीतं ॥ निन्दादि, न तयो राग द्वेषं वा कुर्यादित्यर्थः, उदाहरणं चात्र तृतीयभूतस्य, तथाहि
पुरे कस्मिंश्चिदशिवे, समुत्पन्नेऽतिदारुणे । अमन्दमान्द्यपीडाभि-विद्रुते चाखिले जने ।।१।। तच्छान्तये च भूपेन, डिण्डिमे वादिते सति । भूमुजोऽभ्यर्णमभ्येत्य, जगदुर्मान्त्रिकास्रयः ।।२।। [युग्मम्] शमयामो वयं स्वामि-नशिवं भवदाज्ञया । नृपोजल्पदुपायेन, केनेति ब्रूत मान्त्रिकाः ! ।।३।। तेष्वेकोऽथाब्रवीद् भूपं, पृथ्वीनाथावधार्यताम् । मन्त्रसिद्धं ममास्त्येकं भूतं सद्यः शिवङ्करम् ।।४।। तञ्चातिरुचिरं रूपं, विकृत्य पुरि पर्यटत् । न वीक्षणीय दृष्टं तु, द्रष्टारं हन्ति कोपतः ।।५।। तत्प्रेक्ष्याधोमुखं तिष्ठेद्यो-ऽसौ रोगैर्विमुच्यते । तदाकर्ण्य जगौ राजा, चण्डेनानेन नः कृतम् ! ।।६।। अथावादीद् भूतवादी, द्वितीयोऽवनिवल्लभम् । मन्त्रसिद्धं ममाप्यस्ति, भूतं नूतनशक्तियुक् ।।७।। तञ्चातिलम्बविस्तीर्ण-कुक्षिकं पञ्चमस्तकम् । एकक्रमं शिखाहीनं, बीभत्सं श्यामलं महत् ।।८।। गायत्ररीनृतन्मुञ्च-दट्टहासान् पदे पदे । रूपं विधाय सकले, पुरे भ्रमति सर्वत; ।।९।। [युग्मम्] तद्वीक्ष्योपहसेत्सम्यक्, प्रविलोकेत वा न यः । दूषयेद्यश्च तन्मौलि-द्भुतं भिद्येत सप्तधा ।।१०।। यस्त्वर्चयति पुष्पाद्यैः, सद्वाक्यैः श्लाघते च तत् । गदास्तस्य विलीयन्ते, वातोद्भूता इवाम्बुदाः ।।११।।
lell
Jell
Hell
16||
lol IIsl
leil foll
Isil
lls foll
sil Isl lish
G
liall
ller
foll lell
Ill
sil llsil
Tiroll
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org