SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ hell उत्तराध्ययन सूत्रम् Hell विनयनाम प्रथममध्ययनम् २३ alll Tell Isl Jell 16ll lel Isll Isll 16|| 18 इति क्रोधासत्यीकरणे कुलपुत्रकथा । तथा 'धारिज्जत्ति' धारयेत् समतयाऽवधारयेत्, प्रियं प्रीत्युत्पादकं स्तुत्यादि, अप्रियं च तद्विपरीतं ॥ निन्दादि, न तयो राग द्वेषं वा कुर्यादित्यर्थः, उदाहरणं चात्र तृतीयभूतस्य, तथाहि पुरे कस्मिंश्चिदशिवे, समुत्पन्नेऽतिदारुणे । अमन्दमान्द्यपीडाभि-विद्रुते चाखिले जने ।।१।। तच्छान्तये च भूपेन, डिण्डिमे वादिते सति । भूमुजोऽभ्यर्णमभ्येत्य, जगदुर्मान्त्रिकास्रयः ।।२।। [युग्मम्] शमयामो वयं स्वामि-नशिवं भवदाज्ञया । नृपोजल्पदुपायेन, केनेति ब्रूत मान्त्रिकाः ! ।।३।। तेष्वेकोऽथाब्रवीद् भूपं, पृथ्वीनाथावधार्यताम् । मन्त्रसिद्धं ममास्त्येकं भूतं सद्यः शिवङ्करम् ।।४।। तञ्चातिरुचिरं रूपं, विकृत्य पुरि पर्यटत् । न वीक्षणीय दृष्टं तु, द्रष्टारं हन्ति कोपतः ।।५।। तत्प्रेक्ष्याधोमुखं तिष्ठेद्यो-ऽसौ रोगैर्विमुच्यते । तदाकर्ण्य जगौ राजा, चण्डेनानेन नः कृतम् ! ।।६।। अथावादीद् भूतवादी, द्वितीयोऽवनिवल्लभम् । मन्त्रसिद्धं ममाप्यस्ति, भूतं नूतनशक्तियुक् ।।७।। तञ्चातिलम्बविस्तीर्ण-कुक्षिकं पञ्चमस्तकम् । एकक्रमं शिखाहीनं, बीभत्सं श्यामलं महत् ।।८।। गायत्ररीनृतन्मुञ्च-दट्टहासान् पदे पदे । रूपं विधाय सकले, पुरे भ्रमति सर्वत; ।।९।। [युग्मम्] तद्वीक्ष्योपहसेत्सम्यक्, प्रविलोकेत वा न यः । दूषयेद्यश्च तन्मौलि-द्भुतं भिद्येत सप्तधा ।।१०।। यस्त्वर्चयति पुष्पाद्यैः, सद्वाक्यैः श्लाघते च तत् । गदास्तस्य विलीयन्ते, वातोद्भूता इवाम्बुदाः ।।११।। lell Jell Hell 16|| lol IIsl leil foll Isil lls foll sil Isl lish G liall ller foll lell Ill sil llsil Tiroll Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy