SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन निशम्याभ्यधाद्भूमा नस्माकममुनाप्यलम् ।। तृतीयोऽथावदद्राज- नस्ति भूतं ममापि हि ।। १२ ।। कुरूपमपि तत्रैव, कदाचिदपि कुप्यति ।। प्रियाप्रियकृतोर्हन्ति, दृष्टमेवाऽऽमयांस्तथा ।। १३ ।। ततो राज्ञा प्रदत्ताज्ञः स मान्त्रिकशिरोमणिः ।। अशिवोपशमं चक्रे, तत् पर्याट्याऽखिले पुरे ।। १४ ।। ततोऽसावशिवध्वंस-मोदिना मेदिनीभृता ।। अपूजि वस्त्रभूषाद्ये- लौकैश्च सकलैरपि ।। १५ ।। एवं विनुण्डशिरसं मलदिग्धदेहं द्विष्टो हि गर्हति मुनिं सुजनस्तु नौति ।। सत्साधुना समदृशान्तिमभूतवत्तत्, सोढव्यमेव सकलं प्रियमप्रियं च ।। १६ ।। इति प्रियाप्रियसमत्वे तृतीयभूतकथा; इति सूत्रार्थः । । १४ ।। ननु कोपाद्यसत्यकरणादिना किमात्मन एव दमनमुपदिश्यते ? न ॥७॥ परस्येत्यत्रोच्यते llell सूत्रम् ||७|| ॥७॥ २४ 1161 अप्पा चेव दमेअव्वो, अप्पा हु खलु दुद्दमो ।। अप्पा दंतो सुही होइ, अस्सिं लोए परत्थ य ।। १५ ।। व्याख्या-'अप्पा चेवत्ति' आत्मैव दमितव्यो मनोज्ञामनोज्ञविषयेषु रागद्वेषत्यागेन उपशमं नेतव्यः, कुतश्चैवमुपदिश्यते ? इत्याह 'अप्पा हुत्ति' आत्मैव खलु यस्माद्दुर्द्दमो दुर्जयः, अत एवात्मदमनमेवोपदिश्यते इति भावः किं पुनरात्मदमने फलमित्याह- आत्मा दान्तः सुखी भवति अस्मिन् लोके इह भवे, परत्र च परभवे, यतो दान्तात्मानो महर्षय इहैव देवैरपि पूज्यन्ते, परत्र मोक्षं च साधयन्ति, अदान्तात्मानस्तु चौरपारदारिकादय इहै ॥ विनश्यन्ति, परत्र च दुर्गतिपातादि प्राप्नुवन्ति । तत्र चायमुदाहरणसम्प्रदायः, तथाहि Jain Education International For Personal & Private Use Only STOLTOL विनयनाम प्रथम मध्ययनम् २४ www.jninelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy