________________
उत्तराध्ययन
निशम्याभ्यधाद्भूमा नस्माकममुनाप्यलम् ।। तृतीयोऽथावदद्राज- नस्ति भूतं ममापि हि ।। १२ ।। कुरूपमपि तत्रैव, कदाचिदपि कुप्यति ।। प्रियाप्रियकृतोर्हन्ति, दृष्टमेवाऽऽमयांस्तथा ।। १३ ।। ततो राज्ञा प्रदत्ताज्ञः स मान्त्रिकशिरोमणिः ।। अशिवोपशमं चक्रे, तत् पर्याट्याऽखिले पुरे ।। १४ ।। ततोऽसावशिवध्वंस-मोदिना मेदिनीभृता ।। अपूजि वस्त्रभूषाद्ये- लौकैश्च सकलैरपि ।। १५ ।।
एवं विनुण्डशिरसं मलदिग्धदेहं द्विष्टो हि गर्हति मुनिं सुजनस्तु नौति ।।
सत्साधुना समदृशान्तिमभूतवत्तत्, सोढव्यमेव सकलं प्रियमप्रियं च ।। १६ ।।
इति प्रियाप्रियसमत्वे तृतीयभूतकथा; इति सूत्रार्थः । । १४ ।। ननु कोपाद्यसत्यकरणादिना किमात्मन एव दमनमुपदिश्यते ? न ॥७॥ परस्येत्यत्रोच्यते
llell
सूत्रम् ||७||
॥७॥
२४
1161
अप्पा चेव दमेअव्वो, अप्पा हु खलु दुद्दमो ।। अप्पा दंतो सुही होइ, अस्सिं लोए परत्थ य ।। १५ ।।
व्याख्या-'अप्पा चेवत्ति' आत्मैव दमितव्यो मनोज्ञामनोज्ञविषयेषु रागद्वेषत्यागेन उपशमं नेतव्यः, कुतश्चैवमुपदिश्यते ? इत्याह 'अप्पा हुत्ति' आत्मैव खलु यस्माद्दुर्द्दमो दुर्जयः, अत एवात्मदमनमेवोपदिश्यते इति भावः किं पुनरात्मदमने फलमित्याह- आत्मा दान्तः सुखी भवति अस्मिन् लोके इह भवे, परत्र च परभवे, यतो दान्तात्मानो महर्षय इहैव देवैरपि पूज्यन्ते, परत्र मोक्षं च साधयन्ति, अदान्तात्मानस्तु चौरपारदारिकादय इहै ॥ विनश्यन्ति, परत्र च दुर्गतिपातादि प्राप्नुवन्ति । तत्र चायमुदाहरणसम्प्रदायः, तथाहि
Jain Education International
For Personal & Private Use Only
STOLTOL
विनयनाम
प्रथम
मध्ययनम्
२४
www.jninelibrary.org