________________
उत्तराध्ययन
सूत्रम्
२५
विनयनाम ||७|| प्रथमIll ilol
मध्ययनम् foll
161
सन्निवेशे क्वाप्यभूतां, चौरेशौ द्वौ सहोदरौ । आजग्मुर्मुनयस्तत्रा-ऽन्यदा सार्थेन संयुताः ।।१।। धारासारैः सुधासार-(वमुच्छ्वासयन् भृशम् । तदैव विश्वजीवातुः, प्रादुरासीत् धनागमः ।।२।। युक्तं वर्षासु नास्माकं, विहर्तुमिति साधवः । वसतिं याचितुं चौर-पत्योः पार्श्व तयोर्ययुः ।।३।। ततस्तदर्शनोद्भूत-प्रमोदौ तौ प्रणम्य तान् । भव्यौ पप्रच्छतुः पूज्याः ! कं हेतुं यूयमागताः ? ।।४।। अभ्यधुः साधवोऽस्माकं, विहारो जलदागमे । न कल्पते ततो दत्त, वर्षायोग्यमुपाश्रयम् ।।५।। दत्वाथ वसतिं तेषां, तो व्यजिज्ञपतामिति । ग्राह्यमस्मद्गृहेष्वेव, युष्माभिरशनादिकम् ।।६।। तेऽभ्यधुर्धाम्नि नैकस्मिन्, भिक्षामादद्महे वयम् । किन्तु माधुकरी वृत्तिं कुर्मः सर्वेषु वेश्मसु ।।७।। युवाभ्यां तु महाभागो, वसतेरेव दानतः । उपार्जितं महत्पुण्यं, सकलक्लेशनाशकम् ।।८।। यतः"उपाश्रयो येन दत्तो, मुनीनां गुणशालिनाम् । तेन ज्ञानाद्युपष्टम्भ-दायिना प्रददे न किम् ? ।।९।। सुरद्धिः सुकुलोत्पत्ति- गलब्धिश्च जायते । साधूनां स्थानदानेन, क्रमान्मोक्षश्च लभ्यते ।।१०।।" इत्याकर्ण्य विशेषात्तो, सन्तुष्टौ भेजतुर्यतीन् । तस्थुस्तत्र चतुर्मासी, मुनयोऽपि यथासुखम् ।।११।। चतुर्मास्यां च पूर्णायां, निर्ग्रन्था विजिहीर्षवः, । इत्यभाषन्त तावन्य-व्रतमादातुमक्षमौ ।।१२।। सन्तौ भवन्तौ कुरुतां, रात्रौ भोजनवर्जनम् । अत्रामुत्र च यद्दोषा, भूयांसः स्युनिशाशने ।।१३।। यदाहुः
Tell ilall
lel
Iel
Is Isl
foll
||७|| foll sil sil
For Personal Private Use Only