________________
उत्तराध्ययन
सूत्रम्
२६
2♠♠♠♠♠222222****************oodss
॥७॥
Jain Education International
“मेघां पिपीलिका हन्ति, यूका कुर्याज्जलोदरम् । कुरुते मक्षिका वान्तिं, कुष्टरोगं च कोलिकः ।। १४ ।। कण्टको दारुखण्डं च वितनोति गलव्यथाम् । व्यञ्जनान्तर्निपतित स्तालु विध्यति वृश्चिकः ।। १५ ।। विलग्नस्तु गले वालः, स्वरभङ्गाय जायते । इत्यादयो दृष्टदोषाः, सर्वेषां निशि भोजने ।। १६ ।। उलूककाकमार्जारगृध्रशम्बरशूकराः । अहिवृश्चिकगोधाश्च जायन्ते रात्रिभोजनात् ।। १७ । । वाचंयमानां तौ वाचमित्याकर्ण्य वितेनतुः । निशाहारपरिहारं, विजहुः साधवोऽप्यथ ।। १८ ।। ततस्तौ तद्व्रतं सम्यक्, पालयामासतुर्मुदा । जग्मतुश्चान्यदा चौर्य-कृते चौरव्रजैर्वृतौ ।। १९ । । बहु गोमाहिषं लात्वा, वलितास्तेऽथ दस्यवः । अध्वन्येवाशनायन्तो, महिषं जघ्नुरेककम् ।। २० ।। तन्मांसमेके संस्कर्तुमारभन्ताऽपरे पुनः । ग्राममेकं समीपस्थं, मद्यार्थं जग्मुरुन्मदाः ।। २१ ।। अथ ते पलपक्तारो, लोभेनेति व्यचिन्तयन् । हालाहेतोर्गतान् हन्तुमुपायं कुर्महे वयम् ।। २२ ।। भागेऽस्माकं यथाऽऽयाति, प्रभूतं धेनुमाहिषम् । ते विमृश्येति तद्भोज्ये, पिशिते चिक्षिपुर्विषम् ।। २३ ।। दैवात्तथैव सञ्चिन्त्य, ग्राममध्यगता अपि । क्षिप्त्वा हालाहलं हाला-दले तत्पार्श्वमाययुः ।। २४ ।। तदा च वसुपूर्णोऽपि प्राप्तपूर्वोदयोऽपि हि । वारुणीसेवया सद्यो, ययावस्तं गभस्तिमान् ।। २५ ।।
For Personal & Private Use Only
위에에에에에에에
FTTTTTTTTTTTTTTTTS
विनयनाम
प्रथम
मध्ययनम्
२६
www.jninelibrary.org