________________
उत्तराध्ययन
सूत्रम्
२७
Jain Education International
ततोऽन्यैः साग्रहं प्रोक्तावपि तौ सोदरी तदा । व्रतभङ्गभयान्त्रैवा भुञ्जातां सत्त्वशालिनी ।। २६ । । अन्ये त्वन्योन्यदत्तेन, मद्येन पिशितेन च । विषयुक्तेन भुक्तेन, मृत्वा दुर्गतिमैयरुः ।। २७ ।। ततस्तान्निधनं प्राप्ता निरिक्ष्य निखिलानपि । इत्यचिन्तयतां चित्ते, तावुभौ स्वीकृतव्रतौ ।। २८ ।। नूनं हालाहलालीढे, मद्यमांसे बभूवतुः । एतैषामन्यथा कस्मा- दकस्मान्मरणं भवेत् ।। २९ । । आवयोर्नाभविष्यन्चे-निशाभुक्तिव्रतं हितम् । आवामप्येतदाहारा त्तत्प्राप्स्यावो दशामिमाम् ।। ३० ।। महोपकारिणो नूनं ज्ञानिनस्ते महर्षयः । प्रत्याख्यानमिदं दत्त-मावयोर्यैः शुभावहम् ।। ३१ ।। ध्यायन्ताविति धेन्वादि, तावादाय गृहं गतौ । अभूतां सुखिनो धर्म-कर्मणाऽत्र परत्र च ।। ३२ ।।
इत्थं रसज्ञादमनादपीमा-वविन्दतां दस्युपती सुखानि । सर्वात्मना स्वं दमयंस्तु सौख्यं यदश्रुते किं किल तत्र वाच्यम् ।। ३३ ।। इत्यात्मदमने भ्रातृद्वयकथा, तदेवमात्मा दान्तः सुखी भवतीति सूत्रार्थः ।। १५ ।। किं पुनर्विचिन्त्यात्मानं दमयेदित्याहवर मे अप्पा दंतो, संजमेण तवेण य । माहं परेहिं दम्मंतो, बंधणेहिं वहेहि अ ।। १६ ।।
STDTLOOT
For Personal & Private Use Only
व्याख्या - वरं प्रधानं, मे मया आत्मा जीवस्तदाधारभूतः कायो वा, दान्तो दमं ग्राहितोऽसंयमचेष्टातो व्यावर्तितः, केनेत्याह संयमेन ॥ २७
చాలా టైట్
विनयनाम
॥७॥
प्रथम
मध्ययनम्
www.jainlibrary.org