SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् परिषहनाम द्वितीयमध्ययनम् ||oll foll ||Gl lol lel जनोक्तया तन्निशम्याऽथ, मन्त्रिणे स्माह भूधवः । प्रोचेऽमात्यः प्रभो ! प्रात-र्द्रक्ष्यामोऽदः स्वयं वयम् ।।३८।। इत्युक्त्वा स्वगृहं गत्वा, मन्त्री प्रेषीचरं वरम् । गत्वा गङ्गां सोऽपि सायं, शरस्तम्बे तिरोदधे ।।३९।। तदा चाष्टोत्तरशत-दीनारग्रन्थिकां स्वयम् । तत्र गङ्गापयोयन्त्रे, छन्नं वररुचिय॑धात् ।। ४०।। वलितश्च ततः सद्यो, जगाम निजधाम सः । आदाय ग्रन्थिकां तां च, चरोऽदान्मन्त्रिणे रहः ।। ४१।। छन्नरक्षितदीनारग्रन्थिना मन्त्रिणा समम् । प्रात: पौरपरीतोऽगा-सृजानिरथ जाह्नवीम् ।। ४२।। तत्रा ऽऽयातो वररुचि-दिदृद्धं वीक्ष्य भूपतिम् । प्रोत्सर्पिदर्पः प्रारेभे, गङ्गां स्तोतुं विशेषतः ।। ४३।। स्तुतिप्रान्ते च पादाभ्यां, विप्रो यन्त्रमचीचलत् । दीनारग्रन्थिका सा तु, नोत्प्त्याऽऽगात्करोदरे ।। ४४।। यदा स ग्रन्थिकां नाऽऽप, पाणिनाऽपि गवेषयन् । स्मित्वाऽमात्यस्तदेत्यूचे, गङ्गा दत्तेऽद्य किं न ते ? ।। ४५।। स्वद्रव्यमुपलक्ष्याऽथ, गृहाणेति निगद्य सः । तां ग्रन्थिकां ददौ तस्मै, तां च प्रेक्ष्य स खिन्नवान् ।। ४६।। स्वां प्रवर्धयितुं ख्याति, जनं वञ्चयितुं धनम् । सायमत्र धनं क्षिप्त्वा, प्रातर्गृह्णात्यसो प्रभो ! ।। ४७।। इत्थं वररुचेर्दम्भे, मन्त्रिणोक्ते नृपादयः । अयं महाधूर्त इति, तं निन्दन्तो गृहं ययुः ।। ४८।। (युग्मम्) तेनामात्यप्रयोगेण, प्राप्तनिन्दः स वाडवः । इति व्यचिन्तयद्रोषा-द्वाडवाग्निरिव ज्वलन् ।। ४९।। हिलीतोऽस्मि मुधा लोके, पापेनाऽनेन मन्त्रिणा । तद्यथाशक्तव्यहमपि, प्रतिकुर्वेऽस्य किञ्चन ।।५०।। जा Gll lell lol lIsl 16 Isll llsill 16 ilsil llel llell Nelll ell liell liell Isll liall || 16ll llell llel llell llell llll llll llell nadiww.jainelibrary.org JainEducation intensil For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy