SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ९६ ॥६॥ DATTISTS Jain Education International ध्यात्वेति तस्याऽमात्यस्य, छिद्राणि ज्ञातुमन्वहम् । वस्त्रादिदानैस्तद्दासीं, वशीचक्रे स काञ्चन ।। ५१ ।। मन्त्रिगेहस्वरूपं तं पृच्छन्तं साऽन्यदेत्यवक् । अस्ति श्रीयकवीवाहः, प्रारब्धोऽमात्यसद्मनि ।। ५२ ।। तत्र भूमिभुजो भोक्तुं, सतन्त्रस्यागमिष्यतः । निष्पाद्यते प्रदानाय विविधायुधधोरणी ।। ५३ ।। छलान्वेषी तदाऽऽसाद्य, छलं वररुचिर्द्विजः । अपाठयच्छिशूनेवं, मोदकादिवशीकृतान् ।। ५४ ।। " यत्कर्त्ता शकटालोऽयं, तन्न जानाति पार्थिवः । हत्वा नन्दं तस्य राज्ये, श्रीयकं स्थापयिष्यति ।। ५५ ।। " प्रतिस्थानं पठ्यमानं, बालकैस्तन्निशम्य च । तत्स्वरूपं नृपो ज्ञातुं, प्रैषीन्मन्त्रिगृहे चरम् ।। ५६ ।। सोप्यागत्य यथादृष्टं, शस्त्रनिष्पादनादिकम् । राज्ञे व्यज्ञपयद्राजा ऽप्यकुप्यन्मन्त्रिणे ततः ।। ५७ ।। अथ सेवार्थमायातोऽनमन्मन्त्री यतो यतः । कोपात्पराङ्मुखस्तस्या - ऽभवद्भूपस्ततस्ततः ।। ५८ ।। ततोऽतिकुपितं पृथ्वी-पतिं विज्ञाय धीसखः । व्याघुट्य गेहमागत्य, श्रीयकं प्रोचिवानिति ।। ५९ ।। प्रणते मयि भक्तेऽपि यत्तिष्ठति पराङ्मुखः । तन्मन्येऽस्मद्विषा केना - ऽप्यद्यासौ द्वेषितो नृपः ।। ६० ।। द्विष्टश्च भूधवो भूरि, वैगुण्यं नः करिष्यति । नृपदुर्जनसर्पाणा-मात्मीयो हि न कश्चन ।। ६१ ।। तद्यावदयमस्माकं, न करोति कुलक्षयम् । तद्रक्षायै तावदेतं, वत्सादेशं कुरुष्व मे ।। ६२ ।। खड्गेन मौलिं छिन्द्यास्त्वं, भूपतिं नमतो मम । ब्रूयाश्चेति प्रभुद्वेषी, पिताऽपि न मतो मम ।। ६३ ।। For Personal & Private Use Only DDDDDDDDDDDD♠♠♠♠♠♠♠♠♠♠♠♠♠OOOOOOOO ||७|| परिषहनाम द्वितीय मध्ययनम् ९६ www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy