________________
उत्तराध्ययन
सूत्रम्
॥७ ||sl N७ परिषहनाम
द्वितीयमध्ययनम्
९७
||७|| 116ll
Jell Jel sil
lisil 116||
आसन्नमृत्यौ वृद्धत्वा-न्मयि चैवं मृते सति । मवंशवेश्मस्तम्भस्त्वं, भवितासि चिरं ततः ।।६४।। तच्छ्रुत्वा श्रीयक: स्माह, रुदनिति सगद्गदम् । तातेदं गर्हितं कर्म, श्वपचोऽपि किमाचरेत् ? ।।६५।। त्वां निहत्य भविष्यामि, नैवाहं कुलपांसनः । तन्मामेव कुलं त्रातुं, मारयोर्वीपतेः पुरः ।। ६६ ।। ततो मन्त्री जगौ वत्स !, मृतेऽपि त्वयि पार्थिवः । कोपहेतौ मयि सति, क्षपयत्येव नः कुलम् ।। ६७।। तद्विमर्शममुं मुक्त्वा, वत्स ! स्वीकुरु मद्वचः । त्यजेदेकं कुलस्यार्थे, श्रुतिमेनां विचारय ।। ६८।। नृपप्रणामावसरे, विषं तालपुटं मुखे । क्षिप्त्वा स्वयं विपत्स्येऽहं, तातहत्या ततो न ते ।। ६९।। तदेतत्प्रतिपद्य त्वं, मलिनीकुरु विद्विषम् । सुबुद्धेऽस्मत्कुलं चास्मा-दुद्धर व्यसनोदधेः ।। ७०।। तच्छ्रुत्वा श्रीयको दध्यौ, किं करोमि ? व याम्यहम् ? । वच्मि ? चेदं पुरः कस्य, द्विधाप्यापतितं मम ।। ७१।। इतस्तातवपुर्घातः, इतश्चाज्ञाव्यतिक्रमः । आपनस्तदयं न्यायः, इतो व्याघ्र इतस्तटी ।। ७२ ।। ध्यायन्नेवं कथमपि, पितृवाणी प्रपद्य ताम् । पुरतो नृपतेः पार्श्व, जगाम श्रीयको द्रुतम् ।। ७३ ।। पृष्ठतः शकटालोऽगा-नृपश्चाभूत्पराङ्मुखः । उपविश्य ततो मन्त्री, किञ्चिदूचे यथोचितम् ।। ७४ ।। तथाप्यजल्पति क्षमापे, क्षिप्त्वाऽमात्यो मुखे विषम् । नृपं ननाम तन्मौलिं, श्रीयकोऽप्यऽसिनाऽच्छिनत् ।। ७५।। ततो हाहारवो लोकै-श्चक्रे भूपोऽपि सम्भ्रमात् । तमित्यूचे त्वया वत्स !, दुष्करं किमिदं कृतम् ? ।।७६।।
lel
Isl
16ll Hell
Jell
llell
ell
foll
Mall
llel
Iell
llel
all Jan Ecation internal
For Personal & Private Use Only
Howww.iainelibrary.org