SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् १९९ ॥७॥ | चतुरङ्गीयनाम llsl तृतीय मध्ययनम् ||l ||७|| s ||61 Isl lleel ||६|| भ्रातृजायादयोऽप्यऽस्याः, प्रतिपत्तिं न चक्रिरे । पङ्क्तिभेदञ्च नियतं, भोजनादावपि व्यधुः ! ।।१५।। ततोऽतिलज्जितोद्विग्ना, दौःस्थ्यात्प्राप्ता पराभवम् । कथञ्चिदपि वीवाह-मतिवाहयति स्म सा ।।१६।। विवाहोत्सवपूर्ती तु, सा स्वीयैरेव चीवरैः । आगात्पत्युर्गृहे शोकस्रवदश्रुजलाविला ।।१७।। चाणक्येनाऽथ तदुःख-दुःखिना दुःखकारणम् । पृष्टाऽपि सा तत्कुस्थान-व्रणवन्न हियाऽवदत् ।।१८।। ततो भा सनिर्बन्ध-मुक्ता मुक्तागणोपमम् । मुञ्चन्त्यश्रुव्रज स्माह, कथञ्चित्तं पराभवम् ।।१९।। तं निशम्याऽथ चाणक्य-श्चेतसीति व्यचिन्तयत् । नूनं जगति दारिद्यं, सोच्छ्वासं मरणं नृणाम् ! ।।२०।। परं पराभवस्थानं, विशां दारिद्ममेव हि । येन मातुर्गृहप्येवं, प्रापदेषा पराभवम् ! ।।२१।। प्रकाशयन्ति धनिना-मसत्यामपि बन्धुताम् । लज्जन्ते दुर्गतैर्लोका-स्तात्विकस्वजनैरपि ! ।। २२।। कलावान् कुलवान् दाता, यशस्वी रूपवानपि । विना श्रियं भवेन्मयो, निस्तेजाः क्षीणचन्द्रवत् ।। २३ ।। दौःस्थ्यनाशाय तत्किञ्चि-दातारं प्रार्थये स्वयम् । द्विजन्मनां हि याञ्चैव, निधानं परमं मतम् ।। २४ ।। मम दौःस्थ्यापनोदस्तु, भावी राजैव केनचित् । तापोपशान्तिः शैलस्य, न हि स्यान्मेघमन्तरा ।। २५।। ददाति नन्दभूपश्च, विप्राणां बहुलं धनम् । विमृश्येति जगाम द्राक्, चाणक्यः पाटलीपुरम् ।।२६।। सोऽथ कार्तिकराकायां, पूर्वन्यस्तासनव्रजाम् । गत्वाऽऽस्थानसभां नन्द-नृपासनमशिश्रियत् ।।२७।। IIsl || lifoll llol ||Gl ||Gll |6l foll lil llol Mall १९९ 16ll all lie.ll Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy