SearchBrowseAboutContactDonate
Page Preview
Page 762
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ७२० संयतीयनाम अष्टादशमध्ययनम् Isll ||७|| Mell ततोऽसौ शपथच्छेद-भीरुः सूनृतमब्रवीत् । कपिलेन विसृष्टश्च, जगाम ग्राममात्मनः ।। २७ ।। सत्याथ गत्वा श्रीषेण-नृपमेवं व्यजिज्ञपत् । भद्भूदकुलीनो मे, देव ! दैवनियोगतः ।। २८।। तस्मान्मोचय मां तेन, मुक्ता हि प्रव्रजाम्यहम् । तत: कपिलमाहूय, प्रोवाचेति महीपतिः ।। २९ ।। धर्मकर्मोद्यतां मुञ्च, विरक्तां ब्राह्मणीमिमाम् । किमस्यां हि विरक्तायां, भावि भोगसुखं तब ! ।।३०।। सोवादीदेव नैवैनां, निजां त्यक्षामि कामिनीम् । न क्षमोऽस्मि क्षणमपि, विनामुष्या हि जीवितुम् ।।३१।। भामा प्रोचे यद्यसौ मां, न जहाति तदा म्रिये । व्याजहार ततो राजा, मुधा मा म्रियतामियम् ।।३२।। । किन्तु तिष्ठत्वसौ कञ्चि-त्कालं कपिल ! मगृहे । एवमस्त्विति सोप्यूचे, तां बलानेतुमक्षमः ।।३३।। सत्या सत्याशया राज्ञा, पट्टराज्योस्ततोऽर्पिता । तस्थौ स्वच्छमनस्तत्रा-चरन्ती दुश्चरं तपः ।।३४।। अन्यदाऽनन्तमतिका, वीक्ष्य वेश्यां मनोहराम् । इन्दुषेणविन्दुषेणा-वभूतामनुरागिणी ।।३५।। तां च कामयमानो तो, सुरभिं वृषभाविव । सोदरावपि सामर्षा, युध्येते स्म परस्परम् ! ।।३६।। तद्वीक्षितुं निरोद्धं चा-प्रभूः श्रीषेणभूविभुः । विपेदे पद्ममाघ्राय, विषमिश्रं त्रपातुरः । ।।३७।। व्यपद्येतां तथैवाभि-नन्दिताशिखिनन्दिते । शिश्राय कपिलाद्भीता, सत्यभामाऽपि तत्पथम् ! ।।३८।। चत्वारोऽपि विपद्यैव-मतीवसरलाशयाः । युग्मिनो जज्ञिरे जम्बूद्वीपोत्तरकुरुष्वमी ।।३९।। Isil Mell ७२० llel lisil llell in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy