________________
उत्तराध्ययन
सूत्रम्
॥ संयतीयनाम
अष्टादशमध्ययनम्
७२१
पुंस्त्रीरूपं युग्ममेकं, तत्र भूपाभिनन्दिते । अभूत्तदन्यत्तु शिखि-नन्दिताकपिलप्रिये ।। ४०।। कोशत्रयोच्छ्रयास्ते च, पल्यत्रितयजीविताः । 'तुर्येऽहनि कृताहारा, व्यतीयुः समयं सुखम् ।। ४१।। इतश्च युध्यमानो तो, श्रीषेणनृपनन्दनौ । कोऽपि विद्याधरोभ्येत्य, विमानस्थोऽब्रवीदिति ।। ४२।। अज्ञानाज़ामिमप्येना, भो ! युवां भोक्तुमुद्यतौ । मा युध्येथां मुधा वाक्यं, हितेच्छोः श्रूयतां मम ।। ४३।। द्वीपेत्रवास्ति विजयो, विदेहे पुष्कलावती । तद्वैताढ्योत्तरश्रेण्या-मादित्याभपुरं वरम् ।। ४४।। नृपः सुकुण्डली तत्रा-ऽजितसेना च तत्प्रिया । अहमस्मि तयोः सूनु- मतो मणिकुण्डली ।। ४५।। अन्यदाहं गतो व्योम्ना, नगरीं पुण्डरीकिणीम् । भूरिभक्तयाऽमितयशो-नामानमनमं जिनम् ।। ४६।। खेचरोऽहं कुतोऽभूव-मित्यपृच्छं च तं प्रभुम् । सर्वज्ञोऽपि ततः प्रोचे, सुधामधुरया गिरा ।। ४७ ।। पुष्करद्वीपपश्चाद्धे, शीतोदापाच्यरोधसि । विजये सलिलावत्यां, वीतशोकास्ति पूर्वरा ।। ४८।। चक्री रत्नध्वजस्तत्र, रूपमीनध्वजोऽभवत् । तस्याभूतां प्रिये हेम-मालिनीकनकश्रियो ।। ४९।। तत्राद्या सुषुवे पुत्री, पद्यां नामापरा पुनः । पुत्रीद्वितयं कनक-लतापद्मलताभिधम् ।।५०।।
पद्या पद्याद्वितीयश्री-द्वितीयेऽपि वयस्यहो । जग्राहाजितसेनार्या-सन्निधौ दुर्द्धरं व्रतम् ।।५१।। १. लुहिनि-इति 'च' पुस्तके ।।
७२१
le JainEducation indliatna
For Personal Prese Only
Jilanew.jainelibrary.org