SearchBrowseAboutContactDonate
Page Preview
Page 763
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ॥ संयतीयनाम अष्टादशमध्ययनम् ७२१ पुंस्त्रीरूपं युग्ममेकं, तत्र भूपाभिनन्दिते । अभूत्तदन्यत्तु शिखि-नन्दिताकपिलप्रिये ।। ४०।। कोशत्रयोच्छ्रयास्ते च, पल्यत्रितयजीविताः । 'तुर्येऽहनि कृताहारा, व्यतीयुः समयं सुखम् ।। ४१।। इतश्च युध्यमानो तो, श्रीषेणनृपनन्दनौ । कोऽपि विद्याधरोभ्येत्य, विमानस्थोऽब्रवीदिति ।। ४२।। अज्ञानाज़ामिमप्येना, भो ! युवां भोक्तुमुद्यतौ । मा युध्येथां मुधा वाक्यं, हितेच्छोः श्रूयतां मम ।। ४३।। द्वीपेत्रवास्ति विजयो, विदेहे पुष्कलावती । तद्वैताढ्योत्तरश्रेण्या-मादित्याभपुरं वरम् ।। ४४।। नृपः सुकुण्डली तत्रा-ऽजितसेना च तत्प्रिया । अहमस्मि तयोः सूनु- मतो मणिकुण्डली ।। ४५।। अन्यदाहं गतो व्योम्ना, नगरीं पुण्डरीकिणीम् । भूरिभक्तयाऽमितयशो-नामानमनमं जिनम् ।। ४६।। खेचरोऽहं कुतोऽभूव-मित्यपृच्छं च तं प्रभुम् । सर्वज्ञोऽपि ततः प्रोचे, सुधामधुरया गिरा ।। ४७ ।। पुष्करद्वीपपश्चाद्धे, शीतोदापाच्यरोधसि । विजये सलिलावत्यां, वीतशोकास्ति पूर्वरा ।। ४८।। चक्री रत्नध्वजस्तत्र, रूपमीनध्वजोऽभवत् । तस्याभूतां प्रिये हेम-मालिनीकनकश्रियो ।। ४९।। तत्राद्या सुषुवे पुत्री, पद्यां नामापरा पुनः । पुत्रीद्वितयं कनक-लतापद्मलताभिधम् ।।५०।। पद्या पद्याद्वितीयश्री-द्वितीयेऽपि वयस्यहो । जग्राहाजितसेनार्या-सन्निधौ दुर्द्धरं व्रतम् ।।५१।। १. लुहिनि-इति 'च' पुस्तके ।। ७२१ le JainEducation indliatna For Personal Prese Only Jilanew.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy