SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ II liel 116 llol उत्तराध्ययनअह जे संवुडे भिक्खू, दुण्हमन्नयरे सिआ । सव्वदुक्खप्पहीणे वा, देवेवावि महिड्डिए ।। २५।। Hell अकाममरणीयसूत्रम् नाम पञ्चम३६८ व्याख्या - अथेत्युपदर्शने, यः कश्चित्संवृतः पिहितसमग्राश्रवद्वारो भिक्षुर्भावसाधुः स च द्वयोरन्यतर एकतर: स्यात्, ययोर्द्वयोरेकतरः मध्ययनम् 1 स्यात्तावाह-सर्वाणि यानि दुःखानि क्षुत्पिपासाभीष्टवियोगानिष्टसंयोगादीनि तैः प्रकर्षेण पुनरनुत्पादलक्षणेन हीनो रहितः सर्वदुःखप्रहीणो वा ॥ स्यादिति सम्बन्धः, स च सिद्ध एव देवो वा स्यात्, अपिः सम्भावने, सम्भवति हि संहननादि वैक्लव्यान्मुक्तेरप्राप्ती देवोऽपि स्यादिति, कीटक् ? || महर्द्धिक इति सूत्रार्थः ।। २५ ।। यत्रासौ देवो भवति तत्र कीदृशा आवासाः कीदृशाश्च देवा इत्याह - उत्तराई विमोहाइं, जुइमंताणुपुव्वसो । समाइण्णाइं जक्खेहिं, आवासाइं जसंसिण्णो ।।२६।। ____व्याख्या - उत्तरा उपरिवर्तिनोऽनुत्तरविमानाख्या विमोहा इव विमोहा अल्पवेदादिमोहनीयत्वात्, द्युतिमन्तो दीप्तिमन्तः, 'अणुपुव्वसोत्ति' आनुपूर्व्या क्रमेण विमोहादिविशेषणविशिष्टाः, सौधर्मादिषु हि अनुत्तरविमानान्तेषु पूर्वापूर्वापेक्षया प्रकर्षवन्त्येव विमोहत्वादीनि विशेषणानि । तथा समाकीर्णा व्याप्ता यक्षैर्देवैरावासाः, प्राकृतत्वानपुंसकलिङ्गत्वं सर्वत्र । देवास्तु तत्र यशस्विनः श्लाघान्विताः ।।२६।। तथा - दीहाउआ इड्डिमंता, समिद्धा कामरूविणो । अहुणोववन्नसंकासा, भुज्जो अञ्चिमालिप्पभा ।। २७।। व्याख्या – दीर्घायुषश्चिरञ्जीविनः, ऋद्धिमन्तो रत्नादिसम्पदुपेता:, 'समिद्धा' अतिदीप्ताः, कामरूपिण: अभिलाषानुरूपरूपविधायिनः, in ३६८ Ilsil llll 116 118l Moh 116 lish lol 16 in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy