________________
उत्तराध्ययन
सत्रमा
अनुत्तरेष्वपि तच्छक्तियुक्तत्वात्, अधुनोपपन्नशङ्काशास्तत्कालोत्पन्नदेवकल्पाः, अनुत्तरेषु हि वर्णद्युत्यादि यावदायुस्तुल्यमेव स्यात्, 'भुजोत्ति' भूयांस: अकाममरणीय5. प्रभूता ये अचिर्मालिनः सूर्यास्तद्वत् भा येषां ते तथा । न त्वेकस्यार्कस्य तादृशी द्युतिरस्तीति सूत्रार्थः ।। २७।। उपसंहर्तुमाह -
नाम पज्ञम
HI मध्ययनम् तानि ठाणाणि गच्छंति, सिक्खित्ता संजमं तवं । भिक्खाए वा गिहत्थे वा, जे संति परिनिव्वुआ ।।२८।।
||oll
isi व्याख्या - तान्युक्तरूपाणि स्थानानि आवासान् गच्छन्ति शिक्षित्वाऽभ्यस्य, संयम सप्तदशभेदं, तपो द्वादशभेदं, भिक्षादा वा गृहस्था वा, प्राकृतत्वाद्वचनव्यत्ययः, ये शान्त्या उपशमेन परिनिर्वृताः विध्यातकषायानलाः शान्तिपरिनिर्वृता भवन्तीति शेष इति सूत्रार्थः ।। २८।। एतञ्च विज्ञाय मरणेपि महात्मानो यथाभूता भवन्ति तथाह -
तेसिं सुचा सपुज्जाणं, संजयाणं वुसीमओ । न संतंसंति मरणंते, सीलवंता बहुस्सुआ ।।२९।।
व्याख्या - तेषामनन्तरोक्तस्वरूपाणां यतीनां श्रुत्वा आकर्ण्य पूर्वोक्तस्थानावाप्तिमिति शेषः । कीदृशानामित्याह सतामिन्द्रादीनां पूज्याः । ॥ सत्पूज्यास्तेषां संयतानां संयमवतां 'वुसीमओत्ति' 'प्राग्वत्, न सन्त्रस्यन्ति नोद्विजन्ते मरणान्ते उपस्थिते शीलवन्तश्चारित्रवन्तो बहुश्रुता is आगमवचःश्रवणशुद्धधियः, अयं भाव:-अज्ञातधार्मिकगतयोऽनुपार्जितधर्माणश्च मरणादुद्विजन्ते, यथा क्वाऽस्माभिर्गन्तव्यमिति, न तु
१. वश्यान्यायत्तानि प्रस्तावादिन्द्रियाणि विद्यन्ते येषां ते वश्यवन्तस्तेषाम् ।।
Is/
Isl
For Personal Private Use Only
www.jainelibrary.org