SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ डा lell 16 Mel Well मध्ययनम् Isl मध्ययनम् llel ||७|| || llell 161 1191 ||s|| उत्तराध्ययन- 6. निश्चितसद्गतिगमना उपार्जितधर्माणः । यदाहुः “चरितो निरूपक्लिष्टो धर्मो हि मयेति निवृतः स्वस्थः । मरणादपि नोद्विजते,कृतकृत्योस्मीति सूत्रम् in धर्मात्मा ।।१।।" - इति सूत्रार्थः ।।२९ ।। इत्थं सकाममरणस्वरूपमभिधाय शिष्योपदेशमाह - isi नाम पञ्चम३७० तुलिआ विसेसमादाय, दयाधम्मस्स खंतिए । विप्पसीएज मेहावी, तहाभूएण अप्पणा ।।३०।। व्याख्या - तोलयित्वा परीक्ष्य, बालमरणपण्डितमरणे, विशेषञ्च बालमरणात् पण्डितमरणस्य विशिष्टत्वं, आदाय गृहीत्वा दयाधर्मस्य च, is ॥ यतिधर्मस्य च, चस्य गम्यत्वात् विशेषमशेषधर्मातिशायित्वलक्षणमादाय क्षान्त्या क्षमया करणभूतया विप्रसीदेत् प्रसन्नतां भजेत्, न तु is in कृतद्वादशवर्षसंलेखनतथाविधतपस्विवत्रिजाङ्गलिभङ्गादिना कषायमवलम्बेत मेधावी मर्यादावी, तथाभूतेन यथामरणकालात्पूर्व- Mel मनाकुलमना अभूत् मरणकालेऽपि तथास्थितेनात्मनोपलक्षित इति सूत्रार्थः ।।३०।। विप्रसन्नश्च किं कुर्यादित्याह - तओ काले अभिप्पेए, सड्डी तालिसमंतिए । विणइज लोमहरिसं, भेअं देहस्स कंखए ।।३१।। व्याख्या - ततः कषायोपशान्तेरनन्तरकाले मरणकाले अभिप्रेते अभिरुचिते, कदा च मरणमभिप्रेतं ? यदा योगा नोत्सर्पन्ति, 'सड्डीत्ति' का il श्रद्धावान् तादृशं मरणभयोत्थं अन्तिके समीपे गुरूणामिति शेषः विनयेदपनयेद्रोमहर्ष, हा ! अहं मरिष्यामीत्यभिप्रायोद्भवं रोमाञ्चं, किञ्च भेदं l M विनाशं देहस्य काङ्क्षदिव काङ्क्षत्त्यक्तपरिकर्मतया, न तु मरणासंशया, हेयत्वात्तस्या इति सूत्रार्थः ।।३१।। निगमयितुमाह - ३७० llll lell le Isll ||61 Ilal fol Jan Education intonal For Personal & Private Use Only tollywww.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy