________________
डा lell
16 Mel
Well मध्ययनम्
Isl मध्ययनम्
llel
||७|| ||
llell
161
1191
||s|| उत्तराध्ययन- 6. निश्चितसद्गतिगमना उपार्जितधर्माणः । यदाहुः “चरितो निरूपक्लिष्टो धर्मो हि मयेति निवृतः स्वस्थः । मरणादपि नोद्विजते,कृतकृत्योस्मीति सूत्रम् in धर्मात्मा ।।१।।" - इति सूत्रार्थः ।।२९ ।। इत्थं सकाममरणस्वरूपमभिधाय शिष्योपदेशमाह -
isi नाम पञ्चम३७०
तुलिआ विसेसमादाय, दयाधम्मस्स खंतिए । विप्पसीएज मेहावी, तहाभूएण अप्पणा ।।३०।।
व्याख्या - तोलयित्वा परीक्ष्य, बालमरणपण्डितमरणे, विशेषञ्च बालमरणात् पण्डितमरणस्य विशिष्टत्वं, आदाय गृहीत्वा दयाधर्मस्य च, is ॥ यतिधर्मस्य च, चस्य गम्यत्वात् विशेषमशेषधर्मातिशायित्वलक्षणमादाय क्षान्त्या क्षमया करणभूतया विप्रसीदेत् प्रसन्नतां भजेत्, न तु is in कृतद्वादशवर्षसंलेखनतथाविधतपस्विवत्रिजाङ्गलिभङ्गादिना कषायमवलम्बेत मेधावी मर्यादावी, तथाभूतेन यथामरणकालात्पूर्व- Mel मनाकुलमना अभूत् मरणकालेऽपि तथास्थितेनात्मनोपलक्षित इति सूत्रार्थः ।।३०।। विप्रसन्नश्च किं कुर्यादित्याह -
तओ काले अभिप्पेए, सड्डी तालिसमंतिए । विणइज लोमहरिसं, भेअं देहस्स कंखए ।।३१।।
व्याख्या - ततः कषायोपशान्तेरनन्तरकाले मरणकाले अभिप्रेते अभिरुचिते, कदा च मरणमभिप्रेतं ? यदा योगा नोत्सर्पन्ति, 'सड्डीत्ति' का il श्रद्धावान् तादृशं मरणभयोत्थं अन्तिके समीपे गुरूणामिति शेषः विनयेदपनयेद्रोमहर्ष, हा ! अहं मरिष्यामीत्यभिप्रायोद्भवं रोमाञ्चं, किञ्च भेदं l M विनाशं देहस्य काङ्क्षदिव काङ्क्षत्त्यक्तपरिकर्मतया, न तु मरणासंशया, हेयत्वात्तस्या इति सूत्रार्थः ।।३१।। निगमयितुमाह -
३७०
llll lell le Isll
||61 Ilal
fol Jan Education intonal
For Personal & Private Use Only
tollywww.jainelibrary.org