________________
WPUR
॥७॥ isil
उत्तराध्ययन
सूत्रम्
lIsll foll
ISM
Isl Nell
विनयन प्रथम
sil
ial
Ifoll
मध्ययनम्
lioll
नत्वाऽन्यदा सिद्धशैले, जिनानुत्तरतो गुरून् । पेष्टुं दुष्टः स पृष्ठस्थो, गण्डशैलमलोठयत् ।। ४ ।। शब्दायमानमायान्तं, तं च प्रेक्ष्य गुरुद्भुतम् । पादौ प्रासारयत् प्राज्ञस्तत: सोऽगात्तदन्तरे ।।५।। अक्षताङ्गस्तत: सूरिः, क्रुद्धस्तेन कुकर्मणा । भावीपातोऽङ्गनायास्ते, रे ! पापेति शशाप तम् ।।६।। गुरोगिरं मृषाकर्ते, क्षुल्लः क्षुद्रमतिः स तु । गत्वा निर्मानुषारण्ये, तस्थौ गिरिणदीतटे ।।७।। स तत्रातापनासेवी, तपस्तेपे सुदुस्तपम् । पारणां चाध्वगादिभ्यो, मासपक्षादिना व्यधात् ।।८।। अथायातासु वर्षासु, तरुणाम्बुदकामुकैः । अपूर्यन्तार्णवानीतै-नदीवेश्याः पयोधनः ।।९।। एनं कूलङ्कषाकूलं, निकषासंस्थितं मुनिम् । मानषीदम्बुपुरोऽब्धि, दुष्टो वाह इवाटवीम् ।।१०।। इति ध्यात्वा नदीदेव्या, साऽन्यतोऽवाहि वाहिनी । कूलवालक इत्यूचु-स्ततस्तं संयतं जनाः ।।११।। (युग्मम्) इतश्च श्रेणिको राजा, पुरे राजगृहेऽभवत् । नन्दा च चिल्लणा चास्तां, महिष्यौ तस्य मञ्जुले ।।१२।। तत्राद्यायाः सुतो जज्ञे-ऽभयोऽन्यस्याः सुनन्दनाः । कूणिकहल्लविहल्ला-स्त्रयोऽभूवन्मनोहराः ।।१३।। कालाद्या भ्रातरस्तेषां, दशाऽऽसन् भिन्नमातृकाः । मात्रा सत्राऽभयस्तत्रा-ऽऽददे दीक्षां जिनान्तिके ।। १४ ।। प्रव्रजती तदा नन्दा, ददौ हल्लविहल्लयोः । कुण्डलद्वितीयं देव-दत्तं क्षौमयुगं तथा ।। १५ ।। राज्यं ज्येष्ठस्य भावीति, ध्यात्वा राजाप्यदात्तयोः । गन्धद्वीपं सेचनकं, हारं च त्रिदशार्पितम् ।।१६।।
||ll
Ioll lil liGll
16
llel
||GI llsh ||७|| 16
lfoll
Ifoll ||७ll
ish
llll
Islil
||७||
Islil ||Gll
Ioll
Jell lol
161
llol
Ifoll ||oll
hai
Jain Education International
For Personal & Private Use Only
www.
by.org