SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ६०१ नाम MI ell Is का निदानवशनिबद्धानीत्यर्थः, त्वया राजन् ! विचिन्तितानि, तद्धेतुभूतार्त्तध्यानाभिध्यानेन कर्माण्यपि तथोच्यन्ते । तेषां कर्मणां फलं चासौ विपाकश्च चित्रसम्भूतीयका शुभाशुभजनकत्वलक्षणः फलविपाकस्तेन विप्रयोग विरहमुपागतौ प्राप्तौ । अयं भावः - यत्तदा त्वया मनिषिद्धेनापि निदानं कृतं, तस्य । 6 फलमेतद्यदावयोस्तथाभूतयोरपि वियोग इति सूत्रार्थः ।।८।। एवं वियोगहेतुं ज्ञात्वा चक्री पुनः प्रश्नयितुमाह - त्रयोदश मध्ययनम् सञ्चसोअप्पगडा, कम्मा मए पुरा कडा । ते अज्ज परिभुंजामो, किं नु चित्तोवि से तहा ।।९।। व्याख्या - सत्यं मृषाभाषात्यागरूपं, शौचं च निर्मायमनुष्ठानं, ताभ्यां प्रकटानि ख्यातानि सत्यशोचप्रकटानि कर्माणि प्रक्रमाच्छुभानुष्ठानानि । l मया पुराकृतानि यानीति शेषः, तान्यद्य अस्मिन्दिने शेषतद्भवकालोपलक्षणञ्चैतत् 'परिभुंजामोत्ति' परिभु तद्विपाकोपनतस्त्रीरत्नादिभोगद्वारेण AM ॥ वेदये यथाहमिति गम्यते, किमिति प्रश्ने, नु इति वितर्के, चित्रोपि चित्रनामापि ? कोर्थो ? भवानपि 'से' इति तानि तथा परिभुङ्क्ते ? अपि तु | Mel न परिभुङ्क्ते, भिक्षुकत्वाद्भवत: । तथा च किं तव तानि मया सहोपार्जितानि शुभकर्माणि विफलानि जातानीत्याशय इति सूत्रार्थः ।।९।। इत्थं ॥ Mel चक्रिणोक्ते स्वस्वरूपं मुनिराह - ||sil सव्वं सुचिण्णं सफलं नराणं, कडाणकम्माण न मुक्खु अस्थि । अत्थेहिं कामेहि अ उत्तमेहि, आया ममं पुण्ण फलोववेए ।।१०।। व्याख्या - सर्व सुचीर्णं शोभनमनुष्ठितं तपःप्रभृतीति गम्यते, सफलं नराणामुपलक्षणत्वात् शेषप्राणिनां च, किमिति यतः ६०१ ||sil lall Well llall 16l Isll Wel OF Isl lisill JanEducational For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy