________________
उत्तराध्ययन
सूत्रम् ६०१
नाम
MI
ell
Is
का निदानवशनिबद्धानीत्यर्थः, त्वया राजन् ! विचिन्तितानि, तद्धेतुभूतार्त्तध्यानाभिध्यानेन कर्माण्यपि तथोच्यन्ते । तेषां कर्मणां फलं चासौ विपाकश्च चित्रसम्भूतीयका शुभाशुभजनकत्वलक्षणः फलविपाकस्तेन विप्रयोग विरहमुपागतौ प्राप्तौ । अयं भावः - यत्तदा त्वया मनिषिद्धेनापि निदानं कृतं, तस्य । 6 फलमेतद्यदावयोस्तथाभूतयोरपि वियोग इति सूत्रार्थः ।।८।। एवं वियोगहेतुं ज्ञात्वा चक्री पुनः प्रश्नयितुमाह -
त्रयोदश
मध्ययनम् सञ्चसोअप्पगडा, कम्मा मए पुरा कडा । ते अज्ज परिभुंजामो, किं नु चित्तोवि से तहा ।।९।।
व्याख्या - सत्यं मृषाभाषात्यागरूपं, शौचं च निर्मायमनुष्ठानं, ताभ्यां प्रकटानि ख्यातानि सत्यशोचप्रकटानि कर्माणि प्रक्रमाच्छुभानुष्ठानानि । l मया पुराकृतानि यानीति शेषः, तान्यद्य अस्मिन्दिने शेषतद्भवकालोपलक्षणञ्चैतत् 'परिभुंजामोत्ति' परिभु तद्विपाकोपनतस्त्रीरत्नादिभोगद्वारेण AM ॥ वेदये यथाहमिति गम्यते, किमिति प्रश्ने, नु इति वितर्के, चित्रोपि चित्रनामापि ? कोर्थो ? भवानपि 'से' इति तानि तथा परिभुङ्क्ते ? अपि तु | Mel न परिभुङ्क्ते, भिक्षुकत्वाद्भवत: । तथा च किं तव तानि मया सहोपार्जितानि शुभकर्माणि विफलानि जातानीत्याशय इति सूत्रार्थः ।।९।। इत्थं ॥ Mel चक्रिणोक्ते स्वस्वरूपं मुनिराह - ||sil
सव्वं सुचिण्णं सफलं नराणं, कडाणकम्माण न मुक्खु अस्थि ।
अत्थेहिं कामेहि अ उत्तमेहि, आया ममं पुण्ण फलोववेए ।।१०।। व्याख्या - सर्व सुचीर्णं शोभनमनुष्ठितं तपःप्रभृतीति गम्यते, सफलं नराणामुपलक्षणत्वात् शेषप्राणिनां च, किमिति यतः ६०१
||sil
lall Well llall 16l
Isll
Wel
OF
Isl
lisill JanEducational
For Personal Private Use Only