________________
॥ol
उत्तराध्ययन
सूत्रम् ६००
॥ अन्योन्यवशवर्तिनावित्यर्थः । तथा अन्योन्यमनुरक्तो अतीव स्नेहवन्तौ, अन्योन्यं हितेषिणी मिथ: शुभाभिलाषिणो, पुनःपुनरन्योन्यग्रहणं तु चित्रसम्भूतीय
नाम तुल्यचित्ततातिशयख्यापनार्थं, मकारश्च सर्वत्रालाक्षणिकः ।।५।। केषु पुनर्भवेष्वित्थमावामभूवेत्याह -
त्रयोदशदासा दसण्णे आसि, मिआ कालिंजरे नगे । हंसा मयंगतीराए, सोवागा कासिभूमिए ।।६।।
मध्ययनम् व्याख्या - दासी दशाणे दशार्णदेशे 'आसित्ति' अभूव, मृगौ 'कालिंजरे' कालिञ्जरनाम्नि नगे, हंसौ मृतङ्गातीरे, श्वपाको चाण्डालो il काशीभूमौ काश्यभिधाने जनपदे ।।६।।
देवा य देवलोगम्मि, आसि अम्हे महिड्डिया । इमा णो छट्ठिआ जाई, अन्नमन्नेण जा विणा ।।७।।
व्याख्या - देवो च देवलोके सौधर्मा 'आसित्ति' अभूव 'अम्हेत्ति' आवां महद्धिको, न तु किल्विषकत्वादिना निन्यो, 'इमा णोत्ति' इयं I Holl आवयोः षष्टिका जातिः, कीदृशी येत्याह - ‘अनमनेणत्ति' अन्योन्येन परस्परेण या विना, या परस्परसाहित्यरहितेति भाव इति सूत्रचतुष्कार्थः । ।।७।। इत्थं चक्रिणोक्ते मुनिराह -
कम्मा निआणप्पगडा, तुमे राय ! विचिंतिआ । तेसिं फलविवागणं, विप्पओगमुवागया ।।८।। व्याख्या - कर्माणि ज्ञानावरणादीनि निदानं साभिष्वङ्गप्रार्थनारूपं तेन प्रकृतानि प्रकर्षण रचितानि निदानप्रकृतानि I ६००
||sil
Isl
JainEducation
For Personal Private Use Only