SearchBrowseAboutContactDonate
Page Preview
Page 641
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ५९९ अथ चन्दनरसपूरैः, संसिक्तो व्यक्तचेतनश्चक्री । विज्ञातमुनिवरागम-वृत्तः स्नेहोल्लसञ्चित्तः ।।३८९।। is चित्रसम्भूतीयदत्वारघट्टिकाय, द्युम्नं बहु पारितोषिकं सद्यः । सान्तःपुरपरिवारः, सोत्कण्ठोऽगात्तदुद्यानम् ।।३९०।। (युग्मम्) __ नाम नत्वा च तं मुनिवरं, बाष्पजलाप्लुतविलोचनश्चक्री । निषसाद यथास्थानं, प्राच्यस्नेहाधिकस्नेहः ।।३९१।। (इह ब्रह्मदत्तहिण्डिमाश्रित्य का त्रयोदश मध्ययनम् sil श्रीउत्तराध्ययनसूत्रनिर्युक्तौ कश्चिद्विशेषो दृश्यते, स तु तत एवावधार्य:) इत्युक्तश्चित्रसम्भूतयोः पूर्ववृत्तान्ताख्यानेन सूत्रत्रयभावार्थः ।। ३।। तयोमिथः Mell सम्भाषणं तु सूत्रसिद्धमित्यधुनाऽवशिष्यमाणं तदेव व्याख्यायते । तत्र चक्री यदूचे तत्सबन्धपुरस्सरं सूत्रचतुष्केनाह - चक्कवट्टी महिड्डीओ, बंभदत्तो महायसो । भायरं बहुमाणेणं, इमं वयणमब्बवी ।।४।। व्याख्या - चक्रवर्ती महर्द्धिको ब्रह्मदत्तो महायशाः भ्रातरं पूर्वभवसोदरं बहुमानेन मानसप्रतिबन्धेन इदं वक्ष्यमाणवचनमब्रवीत् ।। ४ ।। isi तद्यथा - आसिमो भायरा दोवि, अनमन्नवसाणुगा । अन्नमन्त्रमणुरत्ता, अन्नमन्त्रहिएसिणो ।।५।। व्याख्या - 'आसिमोत्ति' अभूवाऽऽवां भ्रातरो द्वावपि अन्योन्यपरस्परं 'वसाणुगत्ति' वशं आयत्ततां अनुगच्छतो यो तावन्योन्यवशानुगौ, Hel ५९९ llsill Isl lel 161 61 lisill lisl lish llsill Isl llell Isl Ill Joil llsil foll Join Education interna For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy