________________
Mel
उत्तराध्ययन
सूत्रम् १००७
||
ISI
llell
leel
शाठ्येनोत्तरमाह-न सा मां प्रत्यभिजानाति, नापि सा मह्यं दास्यति पथ्यादीति शेषः, यदि वा निर्गता गृहात्सा भविष्यतीति मन्ये, इति वक्ति । अथवा खलुङ्कीयनाम साधुरन्योऽत्रास्मिन् कार्ये व्रजतु, किमहमेवैकः साधुरस्मीत्यादि ब्रूते ।।१२।। अन्यञ्च -
1 सप्तविंश
IS मध्ययनम् पेसिआ पलिउंचंति, ते परियंति समंतओ । रायविटुिं व मनंता, करिति भिउडिं मुहे ।।१३।।
व्याख्या - प्रेषिताः क्वचित्कार्ये 'पलिउंचंतित्ति' तत्कार्य कुतो न कृतमिति पृष्टाः सन्तोऽपह्नवते, कदा वयमुक्ताः ? गता वा तत्र वयं न त्वसौ ॥ ॥ दृष्टेति । ते कुशिष्याः 'परियंति' पर्यटन्ति समन्ततः सर्वासु दिक्षु न त्वस्मत्पार्श्वे तिष्ठन्ति मा कदाचिदेषां किञ्चित्कृत्यं कर्त्तव्यं भविष्यतीति । u कथञ्चित्कर्तुं प्रवर्त्तितास्तु राजवेष्टिमिव मन्यमानाः कुर्वन्ति भ्रकुटिं मुखे । सकलवपुर्विकारोपलक्षणमेतत् ।।१३।। अपरञ्च - वाइआ संगहिआ चेव, भत्तपाणेण पोसिआ । जायपक्खा जहा हंसा, पक्कमंति दिसोदिसं ।।१४।।
||७|| व्याख्या - वाचिताः सूत्रं पाठिताः, उपलक्षणत्वात्तदर्थं च ग्राहिताः । सङ्ग्रहीता: परिगृहे कृताः, चशब्दाद्दीक्षिताः स्वयमिति गम्यते, एवेति । र पूरणे । भक्तपानेन पोषिताः । तथापि जातपक्षाः यथा हंसास्तथैव प्रक्रामन्ति दिशोदिशं दिशि दिशि यदृच्छाविहारिणो भवन्तीत्यर्थः ।
प्रागेकप्रक्रमेऽपि यदिह बहूनामभिधानं तदीदृशां बहुत्वख्यापनार्थमिति सूत्रषट्कार्थः ।।१४।। इत्थं कुशिष्यस्वरूपं विचिन्त्य तैरेवासमाधि IS खेदं च प्रापितो यदसौ चक्रे तदाह -
१००७
Troll ||Gll
lisil ller llel
Jain Education international
For Personal & Private Use Only
www.jainelibrary.org