________________
Viral
उत्तराध्ययन- al ऋद्धिगौरविक एको नास्मन्नियोगे प्रवर्त्तते । एकोऽत्रेति कुशिष्याधिकारे, रसेषु मधुरादिषु गौरवं यस्य स रसगौरवो ग्लानाद्याहारदानतपसोर्न ll खलुकीयनाम सूत्रम्
प्रवर्त्तते । सातगौरविक एकः, सुखप्रतिबद्धो नाऽप्रतिबद्धविहारादौ प्रवर्त्तते । एक: सुचिरक्रोधनो दीर्घरोषतयैव कृत्येषु न प्रवर्त्तते ।।९।। १००६
सप्तविंश
मध्ययनम् भिक्खालसीए एगे, एगे ओमाणभीरुए थद्धे । एगं च अणुसासम्मि, हेऊहिं कारणेहि अ ।।१०।।
व्याख्या - भिक्षालसिको भिक्षालस्यवानेको न गोचराग्रं गच्छति, एकोऽपमानभीरुभिक्षां भ्रमन्नपि न यस्य तस्यैव गृहे प्रवेष्टुमीहते, स्तब्धोऽहङ्कारवान निजकुग्रहानमयितुं शक्य एक इति शेषः, एकंच दुःशिष्यं अणुसासम्मित्ति' अनुशास्मि अहं हेतुभिः कारणैश्चोक्तरूपैः ।।१०।।
सोवि अंतरभासिल्लो, दोसमेव पकुव्वइ । आयरिआणं तं वयणं, पडिकूलेइ अभिक्खणं ।।११।। ||७||
व्याख्या - सोऽप्यनुशिष्यमाण: कुशिष्य: 'अंतरभासिल्लोत्ति' अन्तरभाषावान् गुरुवाक्यान्तराल एव स्वाभिमतभाषको दोषमेवापराधमेव ll प्रकरोति न त्वनुशिष्यमाणोऽपि तद्विच्छेदमिति भावः । आचार्याणां सतामस्माकं तद्वचनं शिक्षावचनं प्रतिकूलयति विपरीतं करोति । II कुयुक्तिभिरभीक्ष्णम् ।।११।। कथमित्याह - न सा ममं विआणाइ, नवि सा मज्झ दाहिइ । निग्गया होहिई मन्ने, साहू अन्नोऽत्थ वञ्चउ ।।१२।।
||७|| व्याख्या - न सा मां विजानाति, अयं भाव:-अमुकस्याः श्राविकाया गृहात् ग्लानाद्यर्थं पथ्याद्यानीयतामिति कदाचिदस्माभिरुक्तोऽप्यसो
१००६
॥७॥
all Isl
||६|| lal
||sil
Isl
Join Education international
For Personal Private Use Only