SearchBrowseAboutContactDonate
Page Preview
Page 1047
Loading...
Download File
Download File
Page Text
________________ loll उत्तराध्ययन सूत्रम् १००५ lol IIGll माई मुद्धेण पडइ, कुद्धे गच्छइ पडिपहं । मयलक्खेण चिट्ठाइ, वेगेण य पहावइ ।।६।। खलुङ्कीयनाम व्याख्या - अन्यस्तु मायी मूर्जा मस्तकेन पतति निःसत्त्वमिव स्वं दर्शयन्, क्रुद्धः सन् गच्छति प्रतिपथं पश्चाद्वलत इत्यर्थः, मृतलक्षण ला डा सप्तविंश IS मध्ययनम् मृतव्याजेन तिष्ठति, कथञ्चित्सजितस्तु वेगेन प्रधावति, यथा द्वितीयो गोर्गन्तुं न शक्नोति तथा याति इत्यर्थः ।।६।। छिण्णाले छिण्णई सल्लिं, दुईते भंजई जुगं । सेवि अ सुस्सुआइत्ता, उज्जहित्ता पलायइ ।।७।। व्याख्या -छिन्त्रालस्तथाविधदुष्टजातिः कश्चिच्छिनत्ति 'सल्लिंत्ति' रज्जु, दुर्दान्तो भनक्ति युगं, सोऽपि च युगं भक्त्वा 'सुस्सुआइत्तत्ति' सूत्कारान् कृत्वा 'उजहित्तत्ति' प्रेर्य स्वामिनमिति शेषः, पलायते अन्यतो धावतीति सूत्रषट्कार्थः ।।७।। इत्थं दृष्टान्तं परिभाव्य दान्तिकं यथाऽसौ परिभावयति तथाह - खलंका जारिसा जोजा, दुस्सीसाऽवि हु तारिसा । जोइआ धम्मजाणम्मि, भजंति धिइदुब्बला ।।८।। व्याख्या - खलुका यादृशा योज्या दुःशिष्या अपि तादृशा एव, हुरेवकारार्थोत्र योज्य: । कुत इत्याह-यतो योजिता धर्मयाने भज्यन्ते, न 6 सम्यक् प्रवर्त्तन्ते, 'धिइदुब्बलत्ति' आर्षत्वादुर्बलधृतयः कृशस्थैर्या धर्मानुष्ठाने इति गम्यम् ।।८।। धृतिदौर्बल्यमेव स्पष्टयितुमाह - इड्डीगारविए एगे, एगेऽत्थ रसगारवे । सायागारविए एगे, एगे सुचिरकोहणे ।।९।। व्याख्या - ऋध्या गौरवं ऋद्धिमन्तः श्राद्धा मे वश्या: सम्पद्यते च चिन्तितमुपकरणादि इत्याद्यात्मबहुमानरूपं ऋद्धिगौरवं तदस्यास्तीति १००५ ||Gl ||Gl Ilol ller el Isl For Personal Prese Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy