________________
loll
उत्तराध्ययन
सूत्रम् १००५
lol
IIGll
माई मुद्धेण पडइ, कुद्धे गच्छइ पडिपहं । मयलक्खेण चिट्ठाइ, वेगेण य पहावइ ।।६।।
खलुङ्कीयनाम व्याख्या - अन्यस्तु मायी मूर्जा मस्तकेन पतति निःसत्त्वमिव स्वं दर्शयन्, क्रुद्धः सन् गच्छति प्रतिपथं पश्चाद्वलत इत्यर्थः, मृतलक्षण ला
डा सप्तविंश
IS मध्ययनम् मृतव्याजेन तिष्ठति, कथञ्चित्सजितस्तु वेगेन प्रधावति, यथा द्वितीयो गोर्गन्तुं न शक्नोति तथा याति इत्यर्थः ।।६।।
छिण्णाले छिण्णई सल्लिं, दुईते भंजई जुगं । सेवि अ सुस्सुआइत्ता, उज्जहित्ता पलायइ ।।७।।
व्याख्या -छिन्त्रालस्तथाविधदुष्टजातिः कश्चिच्छिनत्ति 'सल्लिंत्ति' रज्जु, दुर्दान्तो भनक्ति युगं, सोऽपि च युगं भक्त्वा 'सुस्सुआइत्तत्ति' सूत्कारान् कृत्वा 'उजहित्तत्ति' प्रेर्य स्वामिनमिति शेषः, पलायते अन्यतो धावतीति सूत्रषट्कार्थः ।।७।।
इत्थं दृष्टान्तं परिभाव्य दान्तिकं यथाऽसौ परिभावयति तथाह - खलंका जारिसा जोजा, दुस्सीसाऽवि हु तारिसा । जोइआ धम्मजाणम्मि, भजंति धिइदुब्बला ।।८।।
व्याख्या - खलुका यादृशा योज्या दुःशिष्या अपि तादृशा एव, हुरेवकारार्थोत्र योज्य: । कुत इत्याह-यतो योजिता धर्मयाने भज्यन्ते, न 6 सम्यक् प्रवर्त्तन्ते, 'धिइदुब्बलत्ति' आर्षत्वादुर्बलधृतयः कृशस्थैर्या धर्मानुष्ठाने इति गम्यम् ।।८।। धृतिदौर्बल्यमेव स्पष्टयितुमाह -
इड्डीगारविए एगे, एगेऽत्थ रसगारवे । सायागारविए एगे, एगे सुचिरकोहणे ।।९।। व्याख्या - ऋध्या गौरवं ऋद्धिमन्तः श्राद्धा मे वश्या: सम्पद्यते च चिन्तितमुपकरणादि इत्याद्यात्मबहुमानरूपं ऋद्धिगौरवं तदस्यास्तीति
१००५
||Gl ||Gl Ilol
ller
el
Isl
For Personal Prese Only