SearchBrowseAboutContactDonate
Page Preview
Page 1046
Loading...
Download File
Download File
Page Text
________________ lls fall sil Heall list llel ||sil llell AON उत्तराध्ययन- ॥ सुशिष्यानिति गम्यते, संसारोऽतिवर्त्तते स्वयमेवातिक्रामति । तद्विनीतत्वदर्शनादात्मनो विशेषतः समाधिसम्भवादिति भावः ।।२।। एवमात्मनः क खलुङ्कीयनाम सूत्रम् M॥ समाधिसन्धानाय विनीतस्वरूपं परिभाव्य स एवाऽविनीतस्वरूपं यथा परिभावयति तथाह - isli सप्तविंश१००४ ill मध्ययनम् खलुंके जो उ जोएइ, विहम्माणो किलिस्सइ । असमाहिं च वेदेति, तोत्तओ से य भज्जइ ।।३।। व्याख्या - खलुङ्कान् गलिवृषभान् यः, तुर्विशेषणे, योजयति वहने इति प्रक्रमः, स किमित्याह-'विहम्माणोत्ति' विध्यमानस्ताडयन् क्लिश्यते, Hell अत एवासमाधिं वेदयति, तोत्रक: प्राजनकः से तस्य खलुङ्कयोजयितुर्भज्यते ।।३।। ततश्चातिरुष्टः सन् स यत्करोति तदाह - एग डसइ पुच्छंमि, एग विंधइऽभिक्खणं । एगो भंजइ समिलं, एगो उप्पहपट्ठिओ ।।४।। व्याख्या - एकं दशति दशनैर्भक्षयति पुच्छे, एकं विध्यत्यारया तुदति अभीक्ष्णं पुन: पुनः, ततस्ते किं कुर्वन्तीत्याह-एको भनक्ति समिलां lish l युगरन्ध्रकीलिका, एक उत्पथप्रस्थितो भवतीति शेषः ।। ४ ।। एगो पडइ पासेणं, निवेसइ निवजइ । उक्कुद्दइ उप्फिडइ, सढो बालगवी वए ।।५।। व्याख्या - एकः पतति पार्श्वेन गात्रैकविभागेन, निविशति उपविशति, 'निवजइत्ति' शेते, उत्कूर्दति ऊर्ध्वं गच्छति, 'उप्फिडइत्ति' in मण्डूकवत् प्लवते, शठो बालगवीमवृद्धां धेनुं 'वएत्ति' व्रजेत्तदभिमुखं धावेत्, एक इति सर्वत्र गम्यते ।।५।। १००४ llel llroll ller Isll Isil Illl lish || le.॥ min Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy