________________
उत्तराध्ययन
सूत्रम् ६२१
16 ||
Isl
॥ इषुकारीयनाम
चतुर्दशमध्ययनम्
तावूचतुः सुतौ द्वौ ते, भाविनौ तौ च सन्मती । शिशुत्व एव प्रव्रज्या, विश्वपूज्यां ग्रहीष्यतः ।।१८।। नान्तरायस्तदा कार्यः, प्रव्रज्यां गृह्णतोस्तयोः । तौ हि प्रव्रजितौ लोकं, प्रभूतं बोधयिष्यतः ।। १९ ।। इत्युक्त्वा तो गतो देवा-वन्यदा च ततश्युतौ । गर्भे पुरोधस: पत्न्या, यशाया अवतरतुः ।।२०।। ततः सभार्यो गत्वाऽस्था-द्ग्रामे क्वापि पुरोहितः । आजन्मापि मुनीन्मास्म-पश्यतां मत्सुताविति ।। २१।। अथ क्रमाद्यशाऽसूत, सुतयुग्मं मनोरमम् । ववृधाते च तो बालौ, तत्र पद्माविव हूदे ।। २२।। दैवादिहागतान्साधू-न्मास्म सङ्गच्छतां सुतौ । तत्सङ्गमे हि चारित्रं, द्रुतमेतौ ग्रहीष्यतः ।। २३।। ध्यात्वेति मोहतिमिरा-पास्तविज्ञानलोचनौ । इत्यशिक्षयतां पुत्रौ, यशाभृगुपुरोहितो ।। २४ ।। "हे पुत्रौ ! ये हि यतयो, मुण्डा दण्डादिधारिणः । शनैनीचैर्दशो दम्भा-द्विचरन्ति बका इव ।। २५ ।। गृहीत्वा डिम्भरूपाणि, ते विनिघ्नन्ति सत्वरम् । राक्षसा इव तन्मांसं, भक्षयन्ति च निर्दयाः ।। २६।। तधुवाभ्यां न गन्तव्यं, तेषां पार्श्वे कदाचन । विस्रम्भश्च न कर्तव्य-स्तेषां विस्रब्धघातिनाम् ।। २७।।" पितृभ्यां मोहमूढाभ्यां, शावो ताविति शिक्षितौ । क्रीडन्तौ जग्मतुः स्वैरं, बहिर्गामात्ततोन्यदा ।। २८ ।।
6 le liol
For Personal Private Use Only