________________
उत्तराध्ययन
सूत्रम् ६२०
||Gl
Pl
Wall Ill
6 इषुकारीयनाम Ioll i चतुर्दशIIoll ||6 मध्ययनम् lol ||७||
Hirol
||sll
lol
llol
lol ||el Isl
विमाने पद्मगुल्माढे, प्रथमत्रिदिवस्थिते । जज्ञिरे त्रिदशश्रेष्ठा-श्चतुःपल्योपमायुषः ।।७।। (युग्मम्) तत्रापि विविधैर्भोगै-रतिवाह्यायुरात्मनः । गोपजीवामरौ मुक्त्वा-ऽच्यवन्त प्राक्सुराः परे ।।८।। तेष्वेकः कुरुदेशो:-ललनामौलिभूषणे । इषुकारपूरे भूमा-निषुकाराभिधोऽभवत् ।।९।। अन्यस्तु तस्य राज्ञोऽभून्महिषी कमलावती । सर्वाङ्गसुभगा भूमी-गतेव 'जयवाहिनी ।।१०।। तस्यैवासीत्तृतीयस्तु, पुरोधा भृगुसज्ञकेः । पुरोधसोऽभवद्भार्या, तुरीयस्तु यशाभिधा ।।११।। पुरोहितस्य तस्याभू-त्कालेपि न यदाङ्गजः । तदा तञ्चिन्तयात्यन्त-मन्तः स व्याकुलोभवत् ।।१२।। दध्यौ चेत्यनिशं चित्ता-नन्दनान्नन्दनान् विना । सौधं शून्यमिवाभाति, विना वृक्षान् वनं यथा ।।१३।। दैवज्ञपृच्छां देवोप-याचितानि च सोन्वहम् । व्यधात् पुत्रार्थमात्ततॊ हि, देवादीन् बहु सेवते ।।१४।। इतश्च तो गोपजीव-देवाववधिनान्यदा । भृगोः पुत्रौ भविष्याव, इति ज्ञात्वा महाशयौ ।। १५ ।। निर्ग्रन्थरूपं निर्माय, भृगोः सौधे समेयतुः । तौ प्रेक्ष्य मुदितः सोपि, प्राणमद्रमणीयुतः ।।१६।। (युग्मम्) श्रुत्वा तद्देशनां श्राद्ध-धर्मं च प्रतिपद्य सः । इति पप्रच्छ हे पूज्यौ !, पुत्रा मे भाविनो न वा ? ।।१७।।
||Gll
leil Jell
||oll llol
Isil
116
lol
lloil १. इन्द्राणी।
६२०
16.
Mel
Jell
Hall Jan Education intonal
Illl le
www.jainelibrary.org
For Personal & Private Use Only