SearchBrowseAboutContactDonate
Page Preview
Page 662
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ६२० ||Gl Pl Wall Ill 6 इषुकारीयनाम Ioll i चतुर्दशIIoll ||6 मध्ययनम् lol ||७|| Hirol ||sll lol llol lol ||el Isl विमाने पद्मगुल्माढे, प्रथमत्रिदिवस्थिते । जज्ञिरे त्रिदशश्रेष्ठा-श्चतुःपल्योपमायुषः ।।७।। (युग्मम्) तत्रापि विविधैर्भोगै-रतिवाह्यायुरात्मनः । गोपजीवामरौ मुक्त्वा-ऽच्यवन्त प्राक्सुराः परे ।।८।। तेष्वेकः कुरुदेशो:-ललनामौलिभूषणे । इषुकारपूरे भूमा-निषुकाराभिधोऽभवत् ।।९।। अन्यस्तु तस्य राज्ञोऽभून्महिषी कमलावती । सर्वाङ्गसुभगा भूमी-गतेव 'जयवाहिनी ।।१०।। तस्यैवासीत्तृतीयस्तु, पुरोधा भृगुसज्ञकेः । पुरोधसोऽभवद्भार्या, तुरीयस्तु यशाभिधा ।।११।। पुरोहितस्य तस्याभू-त्कालेपि न यदाङ्गजः । तदा तञ्चिन्तयात्यन्त-मन्तः स व्याकुलोभवत् ।।१२।। दध्यौ चेत्यनिशं चित्ता-नन्दनान्नन्दनान् विना । सौधं शून्यमिवाभाति, विना वृक्षान् वनं यथा ।।१३।। दैवज्ञपृच्छां देवोप-याचितानि च सोन्वहम् । व्यधात् पुत्रार्थमात्ततॊ हि, देवादीन् बहु सेवते ।।१४।। इतश्च तो गोपजीव-देवाववधिनान्यदा । भृगोः पुत्रौ भविष्याव, इति ज्ञात्वा महाशयौ ।। १५ ।। निर्ग्रन्थरूपं निर्माय, भृगोः सौधे समेयतुः । तौ प्रेक्ष्य मुदितः सोपि, प्राणमद्रमणीयुतः ।।१६।। (युग्मम्) श्रुत्वा तद्देशनां श्राद्ध-धर्मं च प्रतिपद्य सः । इति पप्रच्छ हे पूज्यौ !, पुत्रा मे भाविनो न वा ? ।।१७।। ||Gll leil Jell ||oll llol Isil 116 lol lloil १. इन्द्राणी। ६२० 16. Mel Jell Hall Jan Education intonal Illl le www.jainelibrary.org For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy