SearchBrowseAboutContactDonate
Page Preview
Page 661
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ६१९ llsil III llsil कामभोगेसु असजमाणा, माणुस्सएसुंजे आवि दिव्वा । इषुकारीयनाम मोक्खाभिकंखी अभिजायसड्डा, तायं उवागम्म इमे उदाहु ।।६।। चतुर्दश मध्ययनम् व्याख्या - तो पुरोहितसुतौ कामभोगेषु 'असजमाणत्ति' असजन्तौ सङ्गमकुर्वन्तो मानुष्यकेषु मनुष्यसम्बन्धिषु ये चापि दिव्या SH देवसम्बन्धिनस्तेषु चेति प्रक्रमः, मोक्षाभिकाङ्क्षिणी अभिजातश्रद्धौ उत्पन्नतत्त्वरुची तातं पितरमुपागम्येदं वक्ष्यमाणं 'उदाहुत्ति' उदाहरतां l Hel उक्तवन्ताविति सूत्राक्षरार्थः ।।६।। भावार्थस्त्वेषां सूत्राणां कथानकादवसेयस्तत्सम्प्रदायश्चायं, तथाहि - चित्रसम्भूतयोः पूर्व-भवे यो सुहृदावुभौ । अभूतां 'वल्लवी साधु-सेवाध्वस्तविपल्लवी ।।१।। तावपि व्रतमाराध्या-भवतां भासुरौ सुरौ । व्रतं हि चेन मोक्षाय, तर्हि स्वर्गाय जायते ।।२।। ||l क्षितिप्रतिष्ठितपुरे, तावभूतां ततश्च्युतौ । सोदराविभ्यतनयौ, सुन्दरावाश्विनाविव ।।३।। इभ्यपुत्रास्तयोस्तत्र, चत्वारोऽन्यमहद्धिकाः । जज्ञिरे सुहृदः पुण्य-शालिनां सुलभा हि ते ।।४।। उपभुज्य चिरं भोगां-स्ते षडप्यन्यदा मुदा । श्रुत्वा धर्म गुरूपान्ते, प्राव्रजन विजितेन्द्रियाः ।।५।। पालयित्वा चिरं दीक्षा-मधीत्य विविधं श्रुतम् । विधायानशनं प्रान्ते, ते विपद्य महर्षयः ।।६।। hell llll llol || lel llall llall lel all Ifoll lisil Poll Isll १. गोपी। ६१९ Isll llell For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy