________________
उत्तराध्ययन
सूत्रम्
६१९
llsil III
llsil
कामभोगेसु असजमाणा, माणुस्सएसुंजे आवि दिव्वा ।
इषुकारीयनाम मोक्खाभिकंखी अभिजायसड्डा, तायं उवागम्म इमे उदाहु ।।६।।
चतुर्दश
मध्ययनम् व्याख्या - तो पुरोहितसुतौ कामभोगेषु 'असजमाणत्ति' असजन्तौ सङ्गमकुर्वन्तो मानुष्यकेषु मनुष्यसम्बन्धिषु ये चापि दिव्या SH देवसम्बन्धिनस्तेषु चेति प्रक्रमः, मोक्षाभिकाङ्क्षिणी अभिजातश्रद्धौ उत्पन्नतत्त्वरुची तातं पितरमुपागम्येदं वक्ष्यमाणं 'उदाहुत्ति' उदाहरतां l Hel उक्तवन्ताविति सूत्राक्षरार्थः ।।६।। भावार्थस्त्वेषां सूत्राणां कथानकादवसेयस्तत्सम्प्रदायश्चायं, तथाहि -
चित्रसम्भूतयोः पूर्व-भवे यो सुहृदावुभौ । अभूतां 'वल्लवी साधु-सेवाध्वस्तविपल्लवी ।।१।।
तावपि व्रतमाराध्या-भवतां भासुरौ सुरौ । व्रतं हि चेन मोक्षाय, तर्हि स्वर्गाय जायते ।।२।। ||l
क्षितिप्रतिष्ठितपुरे, तावभूतां ततश्च्युतौ । सोदराविभ्यतनयौ, सुन्दरावाश्विनाविव ।।३।। इभ्यपुत्रास्तयोस्तत्र, चत्वारोऽन्यमहद्धिकाः । जज्ञिरे सुहृदः पुण्य-शालिनां सुलभा हि ते ।।४।। उपभुज्य चिरं भोगां-स्ते षडप्यन्यदा मुदा । श्रुत्वा धर्म गुरूपान्ते, प्राव्रजन विजितेन्द्रियाः ।।५।। पालयित्वा चिरं दीक्षा-मधीत्य विविधं श्रुतम् । विधायानशनं प्रान्ते, ते विपद्य महर्षयः ।।६।।
hell
llll llol || lel llall llall lel
all Ifoll lisil Poll
Isll
१. गोपी।
६१९
Isll
llell
For Personal Private Use Only