SearchBrowseAboutContactDonate
Page Preview
Page 660
Loading...
Download File
Download File
Page Text
________________ ||l sil ||sil उत्तराध्ययन सूत्रम् ६१८ lish Isl 16 Moll llsil llsil ||sl ||SH ||sil ||७|| ॥6॥ 'यशा' च नाम्ना पत्नी चतुर्थः, विशालकीर्तिश्च विस्तीर्णयशाश्च तथा 'इषुकारो' नाम राजा पञ्चमः 'इत्थत्ति' अत्रैव भवे देवीति प्रधानभार्या, का इषुकारीयनाम Mon प्रक्रमात्तस्यैव राज्ञः 'कमलावती' च नाम्ना षष्ठ इति सूत्रत्रयार्थः ।।३।। अथैतेषु कुमारयोर्यथा जैनमार्गावाप्तिर्जाता तथा दर्शयितुमाह - 1 चतुर्दशजाईजरामझुभयाभिभूआ, बहिंविहाराभिणिविट्ठचित्ता ।। मध्ययनम् संसारचक्कस्स विमोक्खणट्ठा, दगुण ते कामगुणे विरत्ता ।।४।। पिअपुत्तगा दोण्णिवि माहणस्स, सकम्मसीलस्स पुरोहिअस्स । सरित्तु पोराणिअ तत्थ जाइं, तहा सुचिण्णं तवसंजमं च ।।५।। व्याख्या - जातिजरामृत्युभयाभिभूतो बहिः संसाराद्विहारः स्थानं बहिर्विहारः स चार्थान्मोक्ष एव, तस्मिन्नभिनिविष्टं बद्धाग्रहं चित्तं । Hel ययोस्तो तथा, संसारश्चक्रमिव संसारचक्रं, तस्य विमोक्षणार्थं त्यागार्थं दृष्ट्वा साधूनिति शेषः । तावनन्तरोक्तो कामगुणे कामगुणविषये का || विरक्तौ ।। ४ ।। 'पिअपुत्तगत्ति' प्रियो वल्लभौ पुत्रावेव पुत्रको, प्रियौ च तौ पुत्रको च प्रियपुत्रको द्वावपि माहनस्य द्विजस्य स्वकर्मशीलस्य का MS| यजनाद्यनुष्ठानरतस्य पुरोहितस्य शान्तिकर्तुः 'सरित्तुति' स्मृत्वा पौराणिकी चिरन्तनीं तत्रेति सनिवेशे जातिं जन्म जातिस्मरणं प्राप्येत्यर्थः ।। &ll तथा सुचीर्णं निदानादिनानुपहतत्वेन सम्यक् सेवितं तपः संयमं च स्मृत्वा कामगुणे विरक्ताविति योग इति सूत्रद्वयार्थः ।।५।। ततस्तौ nol यदकार्थी तदाह - Joll llsil Jell 116M Wel Ioll ६१८ lell liel lel lain daction inte For Personal & Private Use Only liell Heiww.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy