SearchBrowseAboutContactDonate
Page Preview
Page 659
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ६१७ llall liel ||oll Islil ।। अथेषु कारीयनाम चतुर्दशमध्ययनम् ।। MS इषुकारीयनाम ॥ऐं नमः ।। व्याख्यातं त्रयोदशमध्ययनं, अधुनेषुकारीयाख्यं चतुर्दशमारभ्यते । अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने मुख्यतया ॥ चतुर्दश lall मध्ययनम् निदानदोष उक्तः, प्रसङ्गानिनिदानतागुणश्च, अत्र पुनर्मुख्यतया स एवोच्यते, इत्यनेन सम्बन्धेनायातस्यास्येदमादौ सूत्रत्रयम् - देवा भवित्ताण पुरे भवंमि, केई चुआ एगविमाणवासी । पुरे पुराणे उसुआरनामे, खाए समिद्धे सुरलोअरम्मे ।।१।। i160 सकम्मसेसेण पुराकएणं, कुलेसुदग्गेसु अ ते पसूआ । निविण्णसंसारभया जहाय, जिणिंदमग्गं सरणं पवण्णा ।।२।। पुमत्तमागम्म कुमार दोवि, पुरोहिओ तस्स जसा य पत्ती । विसालकित्ती अतहेसुआरो, राईत्थ देवी कमलावई अ ।।३।। व्याख्या - देवा भूत्वा पूर्वभवे केचिदनिर्दिष्टनामानश्च्युताः स्वर्गादिति शेषः, एकस्मिन् पद्मगुल्मनाम्नि विमाने वसन्तीत्येवंशीला ॥ एकविमानवासिनः, पुरे नगरे पुराणे चिरन्तने 'इषुकार' नाम्नि ख्याते प्रसिद्ध समृद्धे सुरलोकरम्ये ।।१।। स्वमात्मीयं कर्म पुण्यप्रकृतिरूपं ॥ ॥ तस्य शेष उद्धरितं स्वकर्मशेषस्तेन पुराकृतेन कुलेषु उदग्रेषु उनेषु, चः पूरणे, ते इति ये देवा भूत्वा च्युतास्ते प्रसूता उत्पन्नाः । 'निविणत्ति' el ॥ आर्षत्वानिर्विण्णा उद्विग्नाः संसारभयात् 'जहायत्ति' त्यक्त्वा भोगादीति शेषः, जिनेन्द्रमार्ग तीर्थङ्करोक्तं मुक्तिपथं शरणं अपायरक्षाक्षमं आश्रयं का प्रपन्ना: अभ्युपगताः ।।२।। तेषु क: किंरूपो जिनेन्द्रमार्ग प्रपन्न इत्याह-पुंस्त्वं पुरुषत्वमागम्य 'कुमारत्ति' कुमारौ अकृतपाणिग्रहणौ द्वौ, Hell is अपिः पूरणे, सुलभबोधिकतयाऽन्येषां च बोधिलाभहेतुतया प्राधान्यख्यापनार्थमनयोः पूर्वमुपादानं । पुरोहितो 'भृगु' नामा तृतीयः, तस्य l ||७|| III is Joll || llell ६१७ lal Isil lell in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy