SearchBrowseAboutContactDonate
Page Preview
Page 664
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् Psi ६२२ समीक्ष्यागच्छतो मार्ग-प्रतिपत्रान्मुनींश्च तो । वटमारोहतां नंष्ट्वा, वित्रस्तौ विहगाविव ।।२९।। - इषुकारीयनाम दैवावटस्य तस्याधः, साधवोपि समागताः । उपचक्रमिरे भोक्तुं, पूर्वोपात्ताशनादिकम् ।। ३०।। चतुदेश मध्ययनम् तञ्च स्वाभाविकं वीक्ष्य, बटस्थो तो कुमारको । दध्यतुर्भक्तमेवामी, भुञ्जते न पुन: पलम् ।।३१।। तत्पित्रोर्वचनं तस्मा-देषु सङ्गच्छते कथम् ? । दोषश्चायमसंस्ताभ्या-मुक्तोऽमीषां किमावयोः ? ।।३२।। किञ्चावामीदृशान् क्वापि, श्रमणान् दृष्टपूर्विणौ । ध्यायन्ताविति तौ प्राच्या, जाति सस्मरतुर्निजाम् ।।३३।। श्रामण्यं प्राकृतं स्मृत्वा, सम्बुद्धो दध्यतुश्च तो । पितृभ्यां वञ्चितावावा-महो ! मोहान्मृषोक्तिभिः ।। ३४ ।। ध्यायन्तौ तावेवमुत्तीर्य तस्मा-त्र्यग्रोधद्रोस्तान्मुनीन्द्रांश्च नत्वा । गत्वा स्वीयं सौधमभ्येत्य ताता-ऽभ्यर्णं चञ्चद्वर्णमित्यभ्यधत्ताम् ।।३५।। इत्युक्तः सम्प्रदायः, सम्प्रदायशेषं तु सूत्रसिद्धमिति तदेवाथ व्याख्यायते । तत्र यथा तो तातमूचतुस्तथाह - असासयं दट्ठमिमं विहारं, बहुअंतरायं न य दीहमाउं । तम्हा गिहंसी न रइं लभामो, आमंतयामो चरिसामु मोणं ।।७।। व्याख्या - अशाश्वतमनित्यं दृष्ट्वा इमं प्रत्यक्षं विहारं मनुष्यत्वेनावस्थानं, बहवः अन्तराया रोगादयो यत्र तद्वन्तरायं, न च नैव Is ६२२ Ish Nell Is Hell For Personal Prese Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy