________________
lel
||
lol
llsil
llell
||oll lel llell lol
|lol
Isl
161
llell Ill
llsil उत्तराध्ययन- दीर्घमायुर्जीवितं सम्प्रति पल्योपमाद्यायुषोऽभावात्, यत एवं तस्माद्गृहे न रतिं लभावहे, अत एवामन्त्रयावः पृच्छाव आवां चरिष्यावो मौनं संयममिति । इषुकारीयनाम
सूत्रम् ६२३ 6 सूत्रार्थः ।।७।। एवं ताभ्यामुक्ते -
चतुर्दश
Poll मध्ययनम् अह तायओ तत्थ मुणीण तेसिं, तवस्स वाघायकरं वयासि ।
lol इमं वयं वेदविदो वयंति, जहा न होई असुआण लोगो ।।८।। || व्याख्या - अथानन्तरं तात एव तातकः तत्र तस्मिन्नवसरे मुन्योर्भावतः प्रतिपन्नमुनिभावयोस्तयोः कुमारयोः तपस
॥ उपलक्षणत्वादशेषधर्मानुष्ठानस्य च व्याघातकरं वचनमिति शेषः 'वयासित्ति' अवादीत्, तदेव दर्शयति । इमां वाचं वेदविदो वदन्ति, यथा न M भवति असुतानामपुत्राणां लोक: परलोकः, तं विना पिण्डदानाद्यभावे गत्याद्यभावात् । तथा च वेदवचः - 'अनपत्यस्य लोका न सन्तीति' । in अन्यैरप्युक्तं - "पुत्रेण जायते लोक, इत्येषा वैदिकी श्रुतिः । अथ पुत्रस्य पुत्रेण, स्वर्गलोके महीयते ।।१।।" इति ।।८।। यत एवं तस्मात् -
अहिज्ज वेए परिविस्स विप्पे, पुत्ते परिट्ठप्प गिहंसि जाया ।
भुशाण भोए सह इत्थिआहिं, आरण्णगा होह मुणी पसत्था ।।९।। व्याख्या - अधीत्य वेदान्, परिवेष्य भोजयित्वा विप्रान्, पुत्रान् परिष्ठाप्य निवेश्य गृहे, हे जातौ पुत्रौ ! तथा भुक्त्वा 'ण' इति वाक्यालङ्कारे, ||Gll
६२३
Isil Isll
foll lioll
Iol Ioll licil Jell
Joi
JainEducation
For Personal Private Use Only