SearchBrowseAboutContactDonate
Page Preview
Page 665
Loading...
Download File
Download File
Page Text
________________ lel || lol llsil llell ||oll lel llell lol |lol Isl 161 llell Ill llsil उत्तराध्ययन- दीर्घमायुर्जीवितं सम्प्रति पल्योपमाद्यायुषोऽभावात्, यत एवं तस्माद्गृहे न रतिं लभावहे, अत एवामन्त्रयावः पृच्छाव आवां चरिष्यावो मौनं संयममिति । इषुकारीयनाम सूत्रम् ६२३ 6 सूत्रार्थः ।।७।। एवं ताभ्यामुक्ते - चतुर्दश Poll मध्ययनम् अह तायओ तत्थ मुणीण तेसिं, तवस्स वाघायकरं वयासि । lol इमं वयं वेदविदो वयंति, जहा न होई असुआण लोगो ।।८।। || व्याख्या - अथानन्तरं तात एव तातकः तत्र तस्मिन्नवसरे मुन्योर्भावतः प्रतिपन्नमुनिभावयोस्तयोः कुमारयोः तपस ॥ उपलक्षणत्वादशेषधर्मानुष्ठानस्य च व्याघातकरं वचनमिति शेषः 'वयासित्ति' अवादीत्, तदेव दर्शयति । इमां वाचं वेदविदो वदन्ति, यथा न M भवति असुतानामपुत्राणां लोक: परलोकः, तं विना पिण्डदानाद्यभावे गत्याद्यभावात् । तथा च वेदवचः - 'अनपत्यस्य लोका न सन्तीति' । in अन्यैरप्युक्तं - "पुत्रेण जायते लोक, इत्येषा वैदिकी श्रुतिः । अथ पुत्रस्य पुत्रेण, स्वर्गलोके महीयते ।।१।।" इति ।।८।। यत एवं तस्मात् - अहिज्ज वेए परिविस्स विप्पे, पुत्ते परिट्ठप्प गिहंसि जाया । भुशाण भोए सह इत्थिआहिं, आरण्णगा होह मुणी पसत्था ।।९।। व्याख्या - अधीत्य वेदान्, परिवेष्य भोजयित्वा विप्रान्, पुत्रान् परिष्ठाप्य निवेश्य गृहे, हे जातौ पुत्रौ ! तथा भुक्त्वा 'ण' इति वाक्यालङ्कारे, ||Gll ६२३ Isil Isll foll lioll Iol Ioll licil Jell Joi JainEducation For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy